經號:   
   (AN.2.34 更新)
增支部2集34經(莊春江譯)[AA.20.11]
  「比丘們!我說:對二人是不容易報答的,對哪二人?對母親與對父親。如果百年壽命者、百年活命者以一肩揹行母親,以一肩揹行父親,以及他對他們以塗身、按摩、沐浴、搓揉,以及他們就在那裡大小便,比丘們!然而仍未對父母已做,或已報答。比丘們!如果使父母在這很多七寶的大地,在主宰者權力上,在王位上確立,比丘們!然而仍未對父母已做,或已報答,那是什麼原因?比丘們!父母對孩子們是多助益者、養育者、扶養者、這個世間的使看見者。
  比丘們!而凡對父母,勸導無信者使進入、使住立信具足;勸導破戒者使進入、使住立戒具足;勸導慳吝者使進入、使住立施捨具足;勸導惡慧者使進入、使住立慧具足,比丘們!這個情形是對父母已做完與報答。」
AN.2.34
   34. “Dvinnāhaṃ, bhikkhave, na suppatikāraṃ vadāmi. Katamesaṃ dvinnaṃ? Mātu ca pitu ca. Ekena, bhikkhave, aṃsena mātaraṃ parihareyya ekena aṃsena pitaraṃ parihareyya vassasatāyuko vassasatajīvī so ca nesaṃ ucchādanaparimaddananhāpanasambāhanena. Te ca tattheva muttakarīsaṃ cajeyyuṃ. Na tveva, bhikkhave, mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā. Imissā ca, bhikkhave, mahāpathaviyā pahūtarattaratanāya mātāpitaro issarādhipacce rajje patiṭṭhāpeyya, na tveva, bhikkhave, mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro. Yo ca kho, bhikkhave, mātāpitaro assaddhe saddhāsampadāya samādapeti niveseti patiṭṭhāpeti, dussīle sīlasampadāya samādapeti niveseti patiṭṭhāpeti, maccharī cāgasampadāya samādapeti niveseti patiṭṭhāpeti, duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti, ettāvatā kho, bhikkhave, mātāpitūnaṃ katañca hoti paṭikatañcā”ti.
漢巴經文比對(莊春江作):
  「能扛[著]…照顧」(parihareyya,原意為「照顧;保護;運搬」),菩提比丘長老英譯為「攜帶」(carry about)。按:《滿足希求》以「能住立(ṭhapetvā)於一邊肩膀上照顧(paṭijaggeyya)」解說,今準此譯。