經號:   
   (AN.2.15 更新)
增支部2集15經(莊春江譯)[SA.496]
  「比丘們!凡在諍訟中犯戒比丘與舉罪比丘不徹底地就以自己省察自己時,比丘們!以那個,這個能被預期:『在諍訟上將轉起長久性、猛烈性、棘手性,且比丘們將不住於安樂。』凡在諍訟中犯戒比丘與舉罪比丘徹底地就以自己省察自己時,比丘們!以那個,這個能被預期:『在諍訟上將不轉起長久性、猛烈性、棘手性,比丘們將住於安樂。』
  比丘們!而怎樣犯戒比丘徹底地就以自己省察自己?比丘們!這裡,犯戒比丘像這樣深慮:『我以身已犯就某種不善點,那位比丘看見以身犯就某種不善點的我。如果我沒以身犯就某種不善點,那位比丘不看見以身犯就某種不善點的我,但因為我以身犯就某種不善點,因此那位比丘看見以身犯就某種不善點的我。還有,那位比丘看見以身犯就某種不善點的我後,變成不悅意的。當變成不悅意的時,那位比丘對我說不悅意的言語。當被那位比丘說不悅意的言語時,我變成不悅意的。當變成不悅意的時,我告訴其他人。像這樣,在那裡就是我,罪過征服,如在貨物上付稅者。』比丘們!這樣,犯戒比丘徹底地就以自己省察自己。
  比丘們!而怎樣舉罪比丘徹底地就以自己省察自己?比丘們!這裡,舉罪比丘像這樣深慮:『這位比丘以身已犯就某種不善點,我看見以身犯就某種不善點的這位比丘。如果這位比丘沒以身犯就某種不善點,我不看見以身犯就某種不善點的這位比丘,但因為這位比丘以身犯就某種不善點,因此我看見以身犯就某種不善點的這位比丘。還有,我看見以身犯就某種不善點的這位比丘後,變成不悅意的。當變成不悅意的時,我對這位比丘說不悅意的言語。當被我說不悅意的言語時,這位比丘變成不悅意的。當變成不悅意的時,他告訴其他人。像這樣,在那裡就是我,罪過征服,如在貨物上付稅者。』比丘們!這樣,舉罪比丘徹底地就以自己省察自己。
  比丘們!凡在諍訟中犯戒比丘與舉罪比丘不徹底地就以自己省察自己時,比丘們!以那個,這個能被預期:『在諍訟上將轉起長久性、猛烈性、棘手性,且比丘們將不住於安樂。』凡在諍訟中犯戒比丘與舉罪比丘徹底地就以自己省察自己時,比丘們!以那個,這個能被預期:『在諍訟上將不轉起長久性、猛烈性、棘手性,比丘們將住於安樂。』」
AN.2.15
   15. “Yasmiṃ bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhati tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū a na phāsuṃ viharissantīti. Yasmiñca kho, bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca phāsuṃ viharissantīti.
   “Kathañca, bhikkhave, āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati? Idha, bhikkhave, āpanno bhikkhu iti paṭisañcikkhati – ‘ahaṃ kho akusalaṃ āpanno kañcideva desaṃ kāyena. Maṃ so bhikkhu addasa akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. No ce ahaṃ akusalaṃ āpajjeyyaṃ kiñcideva desaṃ kāyena, na maṃ so bhikkhu passeyya akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. Yasmā ca kho, ahaṃ akusalaṃ āpanno kiñcideva desaṃ kāyena, tasmā maṃ so bhikkhu addasa akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. Disvā ca pana maṃ so bhikkhu akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena anattamano ahosi. Anattamano samāno anattamanavacanaṃ maṃ so bhikkhu avaca. Anattamanavacanāhaṃ tena bhikkhunā vutto samāno anattamano ahosiṃ. Anattamano samāno paresaṃ ārocesiṃ. Iti mameva tattha accayo accagamā suṅkadāyakaṃva bhaṇḍasminti. Evaṃ kho, bhikkhave, āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati.
   “Kathañca, bhikkhave, codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati? Idha, bhikkhave, codako bhikkhu iti paṭisañcikkhati– ‘ayaṃ kho bhikkhu akusalaṃ āpanno kiñcideva desaṃ kāyena. Ahaṃ imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. No ce ayaṃ bhikkhu akusalaṃ āpajjeyya kiñcideva desaṃ kāyena, nāhaṃ imaṃ bhikkhuṃ passeyyaṃ akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. Yasmā ca kho, ayaṃ bhikkhu akusalaṃ āpanno kiñcideva desaṃ kāyena, tasmā ahaṃ imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. Disvā ca panāhaṃ imaṃ bhikkhuṃ akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena anattamano ahosiṃ. Anattamano samāno anattamanavacanāhaṃ imaṃ bhikkhuṃ avacaṃ. Anattamanavacanāyaṃ bhikkhu mayā vutto samāno anattamano ahosi. Anattamano samāno paresaṃ ārocesi. Iti mameva tattha accayo accagamā suṅkadāyakaṃva bhaṇḍasminti. Evaṃ kho, bhikkhave, codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati.
   “Yasmiṃ, bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhati tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsuṃ viharissantīti. Yasmiñca kho, bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca phāsu viharissantī”ti.
漢巴經文比對(莊春江作):
  「長久性、猛烈性、棘手性」(dīghattāya kharattāya vāḷattāya),菩提比丘長老英譯為「長久的辛辣與憎恨」(acrimony and animosity for a long time)。