經號:   
   (AN.2.5 更新)
增支部2集5經/已發現經(莊春江譯)
  「比丘們!我發現二法:凡在諸善法上不知足性,以及凡在勤奮上不退縮性。比丘們!我不退縮地勤奮:『寧願剩下皮膚、肌腱、骨骸,身體中的血肉變乾,凡那個應該被人的毅力、人的活力、人的努力達成的,那個沒達成後,他將沒有活力的止息。』那個我的正覺以不放逸已到達,無上軛安穩以不放逸已到達。比丘們!如果你們也不退縮地勤奮:『寧願剩下皮膚、肌腱、骨骸,身體中的血肉變乾,凡那個應該被人的毅力、人的活力、人的努力達成的,那個沒達成後,他將沒有活力的止息。』比丘們!你們也不久就以證智自作證後,在當生進入後住於善男子們為了利益正確地從在家出家成為無家者的那個無上梵行結尾。比丘們!因此,在這裡,應該被這麼學:『我們要不退縮地勤奮:寧願只剩下皮膚、肌腱、骨骸;要身體的血肉枯乾,只要以人的毅力、人的活力、人的努力應該達成而未達成者,將沒有活力的止息。』比丘們!應該被你們這麼學。」
AN.2.5/ 5. Upaññātasuttaṃ
   5. “Dvinnāhaṃ bhikkhave, dhammānaṃ upaññāsiṃ– yā ca asantuṭṭhitā kusalesu dhammesu, yā ca appaṭivānitā padhānasmiṃ. Appaṭivānī sudāhaṃ, bhikkhave, padahāmi– ‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī’ti. Tassa mayhaṃ, bhikkhave, appamādādhigatā sambodhi, appamādādhigato anuttaro yogakkhemo. Tumhe cepi, bhikkhave, appaṭivānaṃ padaheyyātha– ‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī’ti, tumhepi, bhikkhave, nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatha. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘appaṭivānaṃ padahissāma. Kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):