AN.2.3/ 3. Tapanīyasuttaṃ
3. “Dveme, bhikkhave, dhammā tapanīyā. Katame dve? Idha, bhikkhave, ekaccassa kāyaduccaritaṃ kataṃ hoti, akataṃ hoti kāyasucaritaṃ; vacīduccaritaṃ kataṃ hoti; akataṃ hoti vacīsucaritaṃ; manoduccaritaṃ kataṃ hoti, akataṃ hoti manosucaritaṃ. So ‘kāyaduccaritaṃ me katan’ti tappati, ‘akataṃ me kāyasucaritan’ti tappati; ‘vacīduccaritaṃ me katan’ti tappati, ‘akataṃ me vacīsucaritan’ti tappati; ‘manoduccaritaṃ me katan’ti tappati ‘akataṃ me manosucaritan’ti tappati. Ime kho, bhikkhave, dve dhammā tapanīyā”ti. Tatiyaṃ.