經號:   
   (AN.1.306 更新)
增支部1集306經(莊春江譯)[AA.17.5]
  「比丘們!對邪見的男子個人,凡身業如見已完成、已受持,同樣地凡語業……(中略),同樣地凡意業如見已完成、已受持,凡、凡欲求、凡願求、凡諸行,那一切法轉起不想要的、不愉快的、不合意的、不利的、苦的,那是什麼原因?比丘們!因為他的見是惡的。
  比丘們!猶如楝樹種子,或八角瓜種子,或苦瓜種子被撒在潮濕地中,凡取地味,連同凡取水味,那一切轉起苦味的、苦澀的、不合意的,那是什麼原因?比丘們!因為它的種子是惡的。同樣的,比丘們!對邪見的男子個人,凡身業如見已完成、已受持,同樣地凡語業……(中略),同樣地凡意業如見已完成、已受持,凡思、凡欲求、凡願求、凡諸行,那一切法轉起不想要的、不愉快的、不合意的、不利的、苦的,那是什麼原因?比丘們!因為他的見是惡的。」
AN.1.306
   306. “Micchādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ …pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, pāpikā. Seyyathāpi, bhikkhave nimbabījaṃ vā kosātakibījaṃ vā tittakalābubījaṃ vā allāya pathaviyā nikkhittaṃ yañceva pathavirasaṃ upādiyati yañca āporasaṃ upādiyati sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu? Bījaṃ hissa, bhikkhave, pāpakaṃ. Evamevaṃ kho, bhikkhave, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ …pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, pāpikā”ti.
漢巴經文比對(莊春江作):