4. Catutthavaggo
AN.1.219-234
219. “Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando”.
220. … Satimantānaṃ yadidaṃ ānando.
221. … Gatimantānaṃ yadidaṃ ānando.
222. … Dhitimantānaṃ yadidaṃ ānando.
223. … Upaṭṭhākānaṃ yadidaṃ ānando.
224. … Mahāparisānaṃ yadidaṃ uruvelakassapo.
225. … Kulappasādakānaṃ yadidaṃ kāḷudāyī.
226. … Appābādhānaṃ yadidaṃ bākulo.
227. … Pubbenivāsaṃ anussarantānaṃ yadidaṃ sobhito.
228. … Vinayadharānaṃ yadidaṃ upāli.
229. … Bhikkhunovādakānaṃ yadidaṃ nandako.
230. … Indriyesu guttadvārānaṃ yadidaṃ nando.
231. … Bhikkhu-ovādakānaṃ yadidaṃ mahākappino.
232. … Tejodhātukusalānaṃ yadidaṃ sāgato.
233. … Paṭibhāneyyakānaṃ yadidaṃ rādho.
234. … Lūkhacīvaradharānaṃ yadidaṃ mogharājāti.
Vaggo catuttho.
漢巴經文比對(莊春江作):
「知時明物(AA.4.7)」,南傳作「機敏者」(Gatimantānaṃ,直譯為「有行方的;有正行的」),菩提比丘長老英譯為「快速把握」(with a quick grasp)。
「所至無疑(AA.4.7)」,南傳作「果斷者」(Dhitimantānaṃ,直譯為「有堅固的;有堅固心的」),菩提比丘長老英譯為「果斷者」(who are resolute)。
「所憶不忘(AA.4.7)」,南傳作「好記憶者」(Satimantānaṃ,直譯為「有念的」),菩提比丘長老英譯為「有好記憶」(with good memory)。
「奉上(AA.4.7)」,南傳作「伺候者」(Upaṭṭhākānaṃ,另譯為「奉獻的;隨侍的;看護的」),菩提比丘長老英譯為「個人侍者」(personal attendants)。