經號:   
   (AN.1.152-159 更新)
增支部1集152-159經(莊春江譯)
  「比丘們!凡那些比丘解說『輕罪為重罪』……(中略)解說『重罪為輕罪』……(中略)解說『粗罪為非粗罪』……(中略)解說『非粗罪為粗罪』……(中略)解說『有殘留的罪為無殘留的罪』……(中略)解說『無殘留的罪為有殘留的罪』……(中略)解說『有懺悔贖罪的罪為無懺悔贖罪的罪』……(中略)解說『無懺悔贖罪的罪為有懺悔贖罪的罪』,比丘們!那些比丘是對眾人無利益,對眾人不安樂,對眾人不需要,對天-人們的無利益、苦的行者。比丘們!那些比丘產出許多非福德,以及他們使這個正法消失。」
AN.1.152-159
   152-159. “Ye te, bhikkhave, bhikkhū lahukaṃ āpattiṃ garukā āpattīti dīpenti …pe… garukaṃ āpattiṃ lahukā āpattīti dīpenti …pe… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti …pe… aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti …pe… sāvasesaṃ āpattiṃ anavasesā āpattīti dīpenti …pe… anavasesaṃ āpattiṃ sāvasesā āpattīti dīpenti …pe… sappaṭikammaṃ āpattiṃ appaṭikammā āpattīti dīpenti …pe… appaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti te, bhikkhave, bhikkhū bahujana-ahitāya paṭipannā bahujana-asukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī”ti. Dasamaṃ.
漢巴經文比對(莊春江作):