AN.1.132-139
132-139. “Ye te, bhikkhave, bhikkhū avinayaṃ vinayoti dīpenti …pe… vinayaṃ avinayoti dīpenti …pe… abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti …pe… bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti …pe… anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti …pe… āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti …pe… apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti …pe… paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti te, bhikkhave, bhikkhū bahujana-ahitāya paṭipannā bahujana-asukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī”ti. Dvācattālīsatimaṃ.
Dutiyapamādādivaggo dasamo.