AN.1.57
57. “Ye keci, bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te manopubbaṅgamā. Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva kusalā dhammā”ti. Sattamaṃ.
漢巴經文比對(莊春江作):
「善法、善分、善黨」(dhammā kusalā kusalabhāgiyā kusalapakkhikā),菩提比丘長老英譯為「有益的性質,參與有益的,關於有益的」(qualities are wholesome, partake of the wholesome, pertain to the wholesome)。