北傳:增壹阿含46品8經 南傳:增支部10集27經 關涉主題:其它/法數 (更新)
增壹阿含46品8經[佛光本415經/10法](結禁品)(莊春江標點)
  聞如是
  一時在羅閱城迦蘭陀竹園所,與大比丘五百人俱。
  是時,眾多比丘時到,著衣持鉢,入羅閱城乞食
  是時,眾多比丘便作是念:
  「我等入城乞食,日猶故早,我等可至外道異學,與共論議。」
  是時,眾多比丘便至外道異學所。
  時,諸外道遙見諸沙門來,各各自[相]謂言:
  「各各寂寞,勿有高聲語言,沙門瞿曇弟子今來此間,然,沙門之法稱譽寂寞之人,令知我等正法,不{亂}[辭]有亂。」
  爾時,眾多比丘便至外道異學所,共相問訊,在一面坐。
  爾時,外道問諸比丘:
  「汝等!沙門瞿曇與諸弟子說此妙法,是諸比丘盡解一切諸法而自遊戲不{干}[乎]?我等亦復與諸弟子說此妙法而自遊戲,我之所說,與汝有何等異?有何差別?說法、{戒教}[教誡]一類無異。」
  是時,眾多比丘聞外道異學所說,亦不稱善,復非言惡,即從{坐}[座]起,各退而去。
  是時,眾多比丘自相謂言:
  「我等當持此義,往白世尊,若如來有所說者,我當念奉行。」
  爾時,眾多比丘入羅閱城乞食已,還至房中,收攝衣鉢,往至世尊所,頭面禮足,住在一面。
  爾時,眾多比丘以此緣本,盡向如來說之。
  爾時,世尊告諸比丘
  「彼外道異學問此義已,汝等應持此語報之:『一論、一義、一演……乃至十論、十{議}[義?]、十演,說此語時有何等義?』設汝持此語往問者,彼人則不能報之,彼外道異學遂增愚惑,所以然者?非彼所有境界。
  是故,比丘!我不見天及人民、魔、若魔天、釋、梵天王能報此語者,除如來及如來弟子從吾聞者,此則不論。
  一論、一義、一演,我雖說此義,由何故而說乎?一切眾生由食而存,無食則死,彼比丘平等厭患,平等解脫,平等觀察,平等分別其義,平等盡苦際,同一義而不二。[一論、一義、一演],我所說者,正謂此耳。
  {一論一義一演乃至十論十義十演}二論、二義、二演,我雖說此義,由何說乎?名與色。彼何等謂名?所謂:、想、念、更[樂]思惟,是謂名也。彼云何名為色耶?四大及四大所造色,是謂名為色,以此緣本,故名為色也。[二?]論、二義、二演者,由此因緣故,我今說之,若比丘平等厭患,平等解脫,平等觀察,平等分別其義,平等盡其苦際。
  三論、三義、三演,由何等故而說此義乎?所謂:三痛,云何為三?所謂:苦痛、樂痛、不苦不樂痛。彼云何名為樂痛?所謂:心中樂想,亦不分散,是謂名為樂痛。彼云何名為苦痛?所謂:心中憒亂而不定一,思惟若干想,是謂名苦痛。彼云何名為不苦不樂痛?所謂:心中無苦無樂想,復非一定,復非亂想,亦不思惟法與非法,恆自寂默,心無有記,是故名為不苦不樂痛,是謂三痛。若比丘平等厭患,平等解脫,平等觀察,平等分別其義,平等盡其苦際,我所說三論、三義、三演者,正謂此耳。
  四{義}[論]、四{論}[義]、四演,由何等故復說此義乎?所謂:四諦,云何為四?所謂:苦、聖諦。彼云何為苦諦?所謂:生苦、老苦、病苦、死苦、憂悲苦、怨憎會苦、恩愛別苦、所欲不得苦。彼云何名為集諦?所謂:愛本與欲相應者,是謂名為集諦。彼云何名為苦盡諦?所謂:彼愛永盡無餘,更不復生,是謂名苦盡諦。彼云何名為苦[出]要諦?所謂賢聖八品道:正見、正治、正語、正命、正業、正方便、正念、正三昧,是名為八品之道也。若比丘平等厭患,平等解脫,平等分別其義,平等觀察,平等盡其苦際,是謂四論、四義、四演,我所說者,正謂此耳。
  五論、五義、五演,我今所說,由何等故說?所謂:五根,云何為五?信根、精進根、念根、定根、慧根。云何名為信根?所謂:賢聖弟子信如來道法,彼如來至真等正覺明行成為善逝世間解無上士道法御天人師、號眾祐出現於世,是謂名為信根。彼云何名為精進根?所謂:身心意并勤勞不倦,滅不善法,使善增益,順心執持,是謂名為精進根。彼云何名為念根?所謂念根者,所誦不忘,恆在心懷,總持不失,有為、無之法,終不忘失,是謂名為念根。彼云何名為定根?所謂定根者,心中無錯亂,無若干想,恆專精一意,是謂名為三昧根。彼云何名智慧根?所謂:知苦、知集、知盡、知道,是謂名智慧之根,此名五根也。比丘於中平等解脫,平等分別其義,平等盡其苦際,五論、五義、五演,我所說者,正謂此耳。
  六論、六義、六演,我所說者,由何等故乎?所謂:六重之法也,云何為六?於是,比丘恆身行慈心,若在閑淨室中,常若一心,可尊可貴,恆與和合,是謂比丘第一重法。復次,口行慈心,終無虛妄,可敬可貴,是謂第二重法。復次,意行慈,不起憎嫉,可敬可貴,是謂第三重法。復次,若得法利之養,鉢中遺餘與諸梵行之人等心施與,是謂第四重法可敬可貴。復次,奉持禁戒,無所脫失,賢[聖]人之所貴,是謂第五重法可敬可貴。復次,正見賢聖得出要,得盡苦際,意不錯亂,與諸梵行之人等修其行,是謂第六[重]之法可敬可貴。爾時,比丘平等厭患,平等解脫,平等分別其義,平等盡於苦際,六論、六義、六演,我所說者,正謂此耳。
  七論、七義、七演,由何等故而說此乎?所謂:七神識止處,云何為七?或有眾生若干想、若干種身,所謂天及人也。或有眾生若干種身、一想,所謂梵迦夷天最初出時。或有眾生一想、一身,所謂光音天是也。或有眾生一身、若干想,所謂遍淨天也。或有眾生空處無量,所謂空處天是也。或有眾生識處無量,所謂識處天是也。或有眾生無所有處無量,所謂不用處天是也。{或有眾生有想無想處無量,所謂有想無想天是也。?}是謂,比丘!七神止處。於是,比丘平等解脫……乃至平等盡於苦際,七論、七義、七演,我所說者,正謂此耳。
  八論、八義、八演,我所說者,由何等故而說此乎?所謂:世間八法是隨世迴轉,云何為八?利、衰、毀、譽、稱、譏、苦、樂,是謂世間八法隨世迴轉。若比丘於中平等解脫……乃至盡於苦際,八論、八義、八演,我所說者,正謂此耳。
  九論、九義、九演,我所說者,由何故而說此乎?所謂:九眾生居處,云何為九?若有眾生若干種身,所謂天及人。或有眾生若干種身、一想,[所]謂梵迦夷天最初出時是也。或有眾生一想、一身,所謂光音天是也。或有眾生一身、若干想,所謂遍淨天[是]也。或有眾生空處無量,所謂空處天是也。或有眾生識處無量,所謂識[處]天是也。或有眾生無[所]有處無量,所謂不用處天是也。或有眾生有想無想處無量,所謂有想無想天是也。無想眾生及諸所生之類,為九神止處。於是,比丘平等解脫……乃至盡於苦際,九論、九義、九演,我所說者,正謂此耳。
  十論、十義、十演,由何等說乎?所謂十念:念佛、念法、念比丘僧、念戒、念施、念天、念休息念安般念身念死,是謂十念。若比丘平等解脫……乃至盡於苦際,十論、十義、十演,如是,比丘!從一至十。
  比丘當知:若外道異學聞此語者,猶不能熟視顏色,況欲報之!其有比丘解此義者,於現法中最尊第一之人。
  若復比丘、比丘尼思惟此義,乃至十歲,必成二果:若阿羅漢、若阿那含。比丘且捨十歲,若一年之中思惟此義者,必成二果,終無中退。比丘且捨一年,其四部之眾十月,若至一月思惟此義者,必成二果,亦不中退。且捨一月,若四部之眾七日之中思惟此義,必成二果,終不有疑。」
  爾時,阿難在世尊後執扇扇佛。
  爾時,阿難白佛言:
  「世尊!此法極為甚深,若所在方面有此法者,當知便遇如來。唯然,世尊!此法名何等?當云何奉行?」
  佛告阿難:
  「此經名為十法之義,當念奉行。」
  爾時,阿難及諸比丘聞佛所說,歡喜奉行。

增支部10集27經/大問經第一(莊春江譯)
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,眾多比丘午前時穿衣、拿起衣鉢後,為了托鉢進入舍衛城。
  那時,那些比丘想這個:「在舍衛城為了托鉢行走大致上還太早,讓我們前往其他外道遊行者們的園林。」
  那時,那些比丘前往其他外道遊行者們的園林。抵達後,與那些其他外道遊行者一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的那些其他外道遊行者對那些比丘說這個:
  「道友們沙門喬達摩為弟子們教導這樣的法:『來!比丘們!你們證知一切法,證知後,住於一切法。』道友們!我們也為弟子們教導這樣的法:『來!學友們!你們證知一切法,證知後,住於一切法。』道友們!這裡,沙門喬達摩的或我們的,什麼是差別,什麼是不同,什麼是區別呢?即:法的教說比法的教說,或教誡比教誡。」
  那時,那些比丘們對那些其他外道遊行者的所說,既不歡喜,也不斥責。不歡喜、不斥責後,從座位起來後離開:「我們在世尊的面前將知道這所說的義理。」
  那時,那些比丘在舍衛城為了托鉢行走後,餐後已從施食返回,去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那些比丘對世尊說這個:
  「大德!這裡,我們午前時穿衣、拿起衣鉢後,為了托鉢進入舍衛城。大德!那些我們想這個:『在舍衛城為了托鉢行走大致上還太早,讓我們前往其他外道遊行者們的園林。』大德!那時,我們前往其他外道遊行者們的園林。抵達後,與那些其他外道遊行者一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。大德!在一旁坐下的那些其他外道遊行者對我們說這個:『道友們!沙門喬達摩為弟子們教導這樣的法:「來!比丘們!你們證知一切法,證知後,住於一切法。」我們也為弟子們教導這樣的法:「來!學友們!你們證知一切法,證知後,住於一切法。」道友們!這裡,沙門喬達摩的或我們的,什麼是差別,什麼是不同,什麼是區別呢?即:法的教說比法的教說,或教誡比教誡。』大德!那時,我們對那些其他外道遊行者的所說,既不歡喜,也不斥責。不歡喜、不斥責後,從座位起來後離開:『我們在世尊的面前將知道這所說的義理。』」
  「比丘們!這麼說的其他外道遊行者們應該被這麼回答:『道友們![關於]一之問題、一之總說、一之解說;二之問題、二之總說、二之解說;三之問題、三之總說、三之解說;四之問題、四之總說、四之解說;五之問題、五之總說、五之解說;六之問題、六之總說、六之解說;七之問題、七之總說、七之解說;八之問題、八之總說、八之解說;九之問題、九之總說、九之解說;十之問題、十之總說、十之解說。』比丘們!被這麼問,其他外道遊行者們既將會不解答,且更會來到惱害,那是什麼原因?比丘們!那個正如不在[感官的]境域中那樣。比丘們!我不見那個:在包括天,在包括魔,在包括梵的世間;在包括沙門婆羅門,在包括天-人的世代中,凡以這些問題的解答能使心滿意者,除了如來或如來的弟子,又或從那裡聽聞後以外。
  而,『一之問題、一之總說、一之解說。』而像這樣這個被說,緣於什麼這個被說?比丘們!當比丘對於一法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結,哪一法?『一切眾生是依食存續的。』比丘們!當比丘對於這一法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結。『一之問題、一之總說、一之解說。』像這樣,凡那個被說,這是緣於這個被說。
  而,『二之問題、二之總說、二之解說。』而像這樣這個被說,緣於什麼這個被說?比丘們!當比丘對於二法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結,哪二個?名與色,比丘們!當比丘對於這二法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結。『二之問題、二之總說、二之解說。』像這樣,凡那個被說,這是緣於這個被說。
  而,『三之問題、三之總說、三之解說。』而像這樣這個被說,緣於什麼這個被說?比丘們!當比丘對於三法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結,哪三法呢?三受,比丘們!當比丘對於這三法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結。『三之問題、三之總說、三之解說。』像這樣,凡那個被說,這是緣於這個被說。
  而,『四之問題、四之總說、四之解說。』而像這樣這個被說,緣於什麼這個被說?比丘們!當比丘對於四法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結,哪四法呢?四食,比丘們!當比丘對於這四法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結。『四之問題、四之總說、四之解說。』像這樣,凡那個被說,這是緣於這個被說。
  而,『五之問題、五之總說、五之解說。』而像這樣這個被說,緣於什麼這個被說?比丘們!當比丘對於五法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結,哪五法呢?五取蘊,比丘們!當比丘對於這五法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結。『五之問題、五之總說、五之解說。』像這樣,凡那個被說,這是緣於這個被說。
  而,『六之問題、六之總說、六之解說。』而像這樣這個被說,緣於什麼這個被說?比丘們!當比丘對於六法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結,哪六法呢?六內處,比丘們!當比丘對於這六法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結。『六之問題、六之總說、六之解說。』像這樣,凡那個被說,這是緣於這個被說。
  而,『七之問題、七之總說、七之解說。』而像這樣這個被說,緣於什麼這個被說?比丘們!當比丘對於七法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結,哪七法呢?七識住,比丘們!當比丘對於這七法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結。『七之問題、七之總說、七之解說。』像這樣,凡那個被說,這是緣於這個被說。
  而,『八之問題、八之總說、八之解說。』而像這樣這個被說,緣於什麼這個被說?比丘們!當比丘對於八法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結,哪八法呢?八世間法,比丘們!當比丘對於這八法完全地厭……(中略)到苦的結束。『八之問題、八之總說、八之解說。』像這樣,凡那個被說,這是緣於這個被說。
  而,『九之問題、九之總說、九之解說。』而像這樣這個被說,緣於什麼這個被說?比丘們!當比丘對於九法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結,哪九法呢?九眾生住處,比丘們!當比丘對於這九法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結。『九之問題、九之總說、九之解說。』像這樣,凡那個被說,這是緣於這個被說。
  而,『十之問題、十之總說、十之解說。』而像這樣這個被說,緣於什麼這個被說?比丘們!當比丘對於十法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結,哪十法呢?十不善法,比丘們!當比丘對於這十法完全地厭、完全地離染、完全地解脫、完全地見其界限、完全地現觀其道理時,在當生中作苦的終結。『十之問題、十之總說、十之解說。』像這樣,凡那個被說,這是緣於這個被說。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
AN.10.27/ 7. Paṭhamamahāpañhāsuttaṃ
   27. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Atha kho tesaṃ bhikkhūnaṃ etadahosi– “atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ; yaṃnūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā”ti.
   Atha kho te bhikkhū yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃsu; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuṃ–
   “Samaṇo, āvuso, gotamo sāvakānaṃ evaṃ dhammaṃ deseti– ‘etha tumhe, bhikkhave, sabbaṃ dhammaṃ abhijānātha, sabbaṃ dhammaṃ abhiññāya viharathā’ti; mayampi kho, āvuso, sāvakānaṃ evaṃ dhammaṃ desema– ‘etha tumhe, āvuso, sabbaṃ dhammaṃ abhijānātha, sabbaṃ dhammaṃ abhiññāya viharathā’ti. Idha no, āvuso, ko viseso ko adhippayāso kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsanin”ti?
   Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu nappaṭikkosiṃsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu– “bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā”ti.
   Atha kho te bhikkhū sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ–
   “Idha mayaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisimhā. Tesaṃ no, bhante, amhākaṃ etadahosi – ‘atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ; yaṃnūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā’ti. Atha kho mayaṃ, bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimhā; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimhā. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdimhā. Ekamantaṃ nisinne kho, bhante, aññatitthiyā paribbājakā amhe etadavocuṃ–
   ‘Samaṇo, āvuso, gotamo sāvakānaṃ evaṃ dhammaṃ deseti– etha tumhe, bhikkhave, sabbaṃ dhammaṃ abhijānātha, sabbaṃ dhammaṃ abhiññāya viharathāti; mayampi kho, āvuso, sāvakānaṃ evaṃ dhammaṃ desema– etha tumhe, āvuso, sabbaṃ dhammaṃ abhijānātha, sabbaṃ dhammaṃ abhiññāya viharathāti. Idha no, āvuso, ko viseso ko adhippayāso kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsanin’ti?
   “Atha kho mayaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimhā nappaṭikkosimhā. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimhā– ‘bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā’”ti.
   “Evaṃvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā– ‘eko, āvuso, pañho eko uddeso ekaṃ veyyākaraṇaṃ, dve pañhā dve uddesā dve veyyākaraṇāni, tayo pañhā tayo uddesā tīṇi veyyākaraṇāni, cattāro pañhā cattāro uddesā cattāri veyyākaraṇāni, pañca pañhā pañcuddesā pañca veyyākaraṇāni, cha pañhā cha uddesā cha veyyākaraṇāni, satta pañhā sattuddesā satta veyyākaraṇāni, aṭṭha pañhā aṭṭhuddesā aṭṭha veyyākaraṇāni, nava pañhā navuddesā nava veyyākaraṇāni, dasa pañhā dasuddesā dasa veyyākaraṇānī’ti. Evaṃ puṭṭhā, bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti, uttari ca vighātaṃ āpajjissanti. Taṃ kissa hetu? Yathā taṃ, bhikkhave, avisayasmiṃ. Nāhaṃ taṃ, bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
   “‘Eko pañho eko uddeso ekaṃ veyyākaraṇan’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Ekadhamme, bhikkhave, bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamasmiṃ ekadhamme? ‘Sabbe sattā āhāraṭṭhitikā’– imasmiṃ kho, bhikkhave, ekadhamme bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. ‘Eko pañho eko uddeso ekaṃ veyyākaraṇan’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
   “‘Dve pañhā dve uddesā dve veyyākaraṇānī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Dvīsu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu dvīsu? Nāme ca rūpe ca– imesu kho, bhikkhave, dvīsu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. ‘Dve pañhā dve uddesā dve veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
   “‘Tayo pañhā tayo uddesā tīṇi veyyākaraṇānī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tīsu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti Katamesu tīsu? Tīsu vedanāsu imesu kho, bhikkhave, tīsu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. ‘Tayo pañhā tayo uddesā tīṇi veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
   “‘Cattāro pañhā cattāro uddesā cattāri veyyākaraṇānī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Catūsu bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu catūsu? Catūsu āhāresu– imesu kho, bhikkhave, catūsu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. ‘Cattāro pañhā cattāro uddesā cattāri veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
   “‘Pañca pañhā pañcuddesā pañca veyyākaraṇānī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Pañcasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu pañcasu? Pañcasu upādānakkhandhesu – imesu kho, bhikkhave, pañcasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti ‘Pañca pañhā pañcuddesā pañca veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
   “‘Cha pañhā cha uddesā cha veyyākaraṇānī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Chasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu chasu? Chasu ajjhattikesu āyatanesu– imesu kho, bhikkhave, chasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. ‘Cha pañhā cha uddesā cha veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
   “‘Satta pañhā sattuddesā satta veyyākaraṇānī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Sattasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu sattasu? Sattasu viññāṇaṭṭhitīsu – imesu kho, bhikkhave, sattasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. ‘Satta pañhā sattuddesā satta veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
   “‘Aṭṭha pañhā aṭṭhuddesā aṭṭha veyyākaraṇānī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Aṭṭhasu, bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu aṭṭhasu? Aṭṭhasu lokadhammesu– imesu kho, bhikkhave, aṭṭhasu dhammesu bhikkhu sammā nibbindamāno …pe… dukkhassantakaro hoti. ‘Aṭṭha pañhā aṭṭhuddesā aṭṭha veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
   “‘Nava pañhā navuddesā nava veyyākaraṇānī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Navasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu navasu? Navasu sattāvāsesu– imesu kho, bhikkhave, navasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. ‘Nava pañhā navuddesā nava veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
   “‘Dasa pañhā dasuddesā dasa veyyākaraṇānī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Dasasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu dasasu? Dasasu akusalesu kammapathesu imesu kho, bhikkhave, dasasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti ‘Dasa pañhā dasuddesā dasa veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttan”ti. Sattamaṃ.
南北傳經文比對(莊春江作):
  相關法數,另參看SA.486、DA.9。