北傳:增壹阿含44品1經 南傳:增支部9集24經 關涉主題:(略) (更新)
增壹阿含44品1經[佛光本390經/9法](九眾生居品)(莊春江標點)
  聞如是
  一時在舍衛國祇樹給孤獨園。
  爾{世時}[時,世?]尊告諸比丘
  「有九眾生居處,是眾生所居之處,云何為九?
  或有眾生若干種身,若干種想,所謂天及人也。
  或有眾生若干種身一想,所謂梵迦夷天,最初出現也。
  或有眾生一身若干想,所謂光音天也。
  或有眾生一身一想,所謂遍淨天也。
  或有眾生無量空,所謂空處天也。
  或有眾生無量識,識處天也。
  或有眾生不用處,所謂不用處天也。
  或有眾生有想無想,有想無想處天也,諸所生之處名為九也。
  是謂,比丘!九眾生居處,群萌之類,曾居、已居、當居。是故,比丘!當求方便,離此九處。如是,諸比丘!當作是學。」
  爾時,諸比丘聞佛所說,歡喜奉行。

增支部9集24經/眾生住處經(莊春江譯)
  「比丘們!有這九個眾生住處,哪九個?
  比丘們!有種種身、種種想的眾生,猶如:人、某些天、某些墮下界者,這是第一眾生住處。
  比丘們!有種種身、單一想的眾生,猶如:以第一[禪]往生的梵眾天,這是第二眾生住處。
  比丘們!有單一身、種種想的眾生,猶如:光音天,這是第三眾生住處。
  比丘們!有單一身、單一想的眾生,猶如:遍淨天,這是第四眾生住處。
  比丘們!有無想、無感知的眾生,猶如:無想眾生天,這是第五眾生住處。
  比丘們!有從一切色想的超越,從有對想的滅沒,從不作意種種想[而知]:『虛空是無邊的』,到達虛空無邊處的眾生,這是第六眾生住處。
  比丘們!有超越一切虛空無邊處後[而知]:『識是無邊的』,到達識無邊處的眾生,這是第七眾生住處。
  比丘們!有超越一切識無邊處後[而知]:『什麼都沒有』,到達無所有處的眾生,這是第八眾生住處。
  比丘們!有超越一切無所有處後,到非想非非想處的眾生,這是第九眾生住處。
  比丘們!這些是九個眾生住處。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
AN.9.24/ 4. Sattāvāsasuttaṃ
   24. “Navayime, bhikkhave, sattāvāsā. Katame nava? Santi, bhikkhave, sattā nānattakāyā nānattasaññino, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā. Ayaṃ paṭhamo sattāvāso.
   “Santi bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyo sattāvāso.
   “Santi bhikkhave, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyo sattāvāso.
   “Santi, bhikkhave, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catuttho sattāvāso.
   “Santi, bhikkhave, sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā. Ayaṃ pañcamo sattāvāso.
   “Santi bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṃ chaṭṭho sattāvāso.
   “Santi, bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanūpagā. Ayaṃ sattamo sattāvāso.
   “Santi, bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. Ayaṃ aṭṭhamo sattāvāso.
   “Santi, bhikkhave, sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaṃ navamo sattāvāso. Ime kho, bhikkhave, nava sattāvāsā”ti. Catutthaṃ.
南北傳經文比對(莊春江作):