北傳:增壹阿含10品1經 南傳:小部/如是語23經 關涉主題:(略) (更新)
增壹阿含10品1經[佛光本63經/1法](護心品)(莊春江標點)
  聞如是
  一時在舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「當修行一法,當廣布一法;修行一法,廣布一法已,便得神通諸行寂靜,得沙門果,至泥洹界,云何為一法?所謂無放逸行,云何為無放逸行?所謂護心也。云何護心?於是,比丘!常守護心有、有漏法;當彼守護心有漏、有漏法,於有漏法便得悅豫,亦有信樂,住不移易,恒專其意,自力勸勉。
  如是,比丘!彼無放逸行,恒自謹慎:未生欲漏便不生,已生欲漏便能使滅;未生有漏便不生,已生有漏便能使滅;未生無明漏便不生,已生無明漏便能使滅。比丘於彼無放逸行,閑靜一處,恒自覺知而自遊戲,欲漏心便得解脫,有漏心、無明漏心便得解脫。已得解脫,便得解脫智生死已盡梵行已立所作已辦更不復受有,如實知之。」
  爾時,世尊便說斯偈:
  「無憍甘露跡,放逸是死徑,無慢則不死,慢者即是死。
  是故,諸比丘!當念修行無放逸行。如是,諸比丘!當作是學。」
  爾時,諸比丘聞佛所說,歡喜奉行。

小部/如是語23經/兩利經(一集篇)(莊春江譯)
  我聽到「這世尊所說的、阿羅漢所說的」:
  「比丘們!有一法,已修習、已多作,得到兩利後保持:當生與來生的利益,哪一法?在善法上不放逸。比丘們!這是一法,已修習、已多作,兩利得到後保持:當生與來生的利益。」
  這是世尊之語的義理。
  在那裡,這被如是(像這樣)說:
  「在福業上,賢智者們稱讚不放逸,
   當已不放逸時,賢智者得到兩利。
   當生的利益,以及來生的利益,
   現觀利益的堅固者,被稱為『賢智者』。」
  「這義理也被世尊說,如是(像這樣)被我聽聞。」

巴利語經文(Vipassana Research Institute版)
KN/It.23/ 3. Ubhayatthasuttaṃ
  23. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Ekadhammo , bhikkhave, bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ samparāyikañca. Katamo ekadhammo? Appamādo kusalesu dhammesu. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ samparāyikañcā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā;
  Appamatto ubho atthe, adhigaṇhāti paṇḍito.
  ‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;
  Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti.
  Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.
南北傳經文比對(莊春江作):