Ud.72/2. Dutiyanibbānapaṭisaṃyuttasuttaṃ
72. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Duddasaṃ anataṃ nāma, na hi saccaṃ sudassanaṃ;
Paṭividdhā taṇhā jānato, passato natthi kiñcana’’nti. dutiyaṃ;
漢巴經文比對:
「無傾斜的」(anataṃ,另譯為「無彎曲的」),《優陀那註釋》說,在色所緣等與欲有等上傾斜者,以及對被以那個為對象的狀態使之轉起的眾生來說,在那裡渴愛的傾斜者名為傾斜的,「在這裡沒有傾斜的」為無傾斜的,「涅槃」之義(rūpādiārammaṇesu, kāmādīsu ca bhavesu namanato tanninnabhāvena pavattito sattānañca tattha namanato taṇhā natā nāma, natthi ettha natāti anataṃ, nibbānanti attho)。
***