8.
巴吒釐村品
優陀那71經/與涅槃有關經第一(8.巴吒釐村品)(莊春江譯)
被我這麼聽聞:
有一次,
世尊住在舍衛城祇樹林給孤獨園。
當時,世尊以有關於涅槃的法說開示、勸導、鼓勵那些比丘,
使歡喜,這裡,那些比丘
作目標後、作意後、
全心注意後傾耳聽法。
那時,世尊知道這件事後,在那時候吟出這個
優陀那:
「比丘們!有那種處(領域),該處既無地也無水火風,
非虛空無邊處也非識無邊處,非無所有處也非非想非非想處,
無此世無他世,無日月兩者。
比丘們!在那裡我說既無來也無去,無存續也無死亡無往生,
無立足點也無流轉,這正是無所緣,這就是苦的結束。」
參考:
1.涅槃-如火永滅,東南西北方去者是則不然(SA.962),如大海,再不再生都不適用(MN.72)。
2.法句經泥洹品(T.4p.573)
諸苦法已盡,行滅湛然安,
比丘吾已知,無復諸入地。
無有虛空入,無諸入用入,
無想不想入,無今世後世,
亦無日月想,無往無所懸。
我已無往反,不去而不來,
不沒不復生,是際為泥洹。
3.法集要頌經圓寂品(T.4p.791)
諸法無往來,往來恒生滅,
老病死遷流,無漏獲圓寂。
苾芻有世生,有造無作行,
有無生無有,無作無所行。
苾芻吾已知,無復諸地入,
無有虛空入,無諸入用入。
無想非想入,無今世後世,
亦無日月想,無往亦無來。
從食因緣有,從食致憂樂,
而此要滅者,諸苦法已盡。
3/10/2021
8. Pāṭaligāmiyavaggo
Ud.71/1. Paṭhamanibbānapaṭisaṃyuttasuttaṃ
71. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū [te ca bhikkhū (sī. syā. pī. tadaṭṭhakathāpi oloketabbā] aṭṭhiṃ katvā [aṭṭhīkatvā (sī. syā.), aṭṭhikatvā (pī.)] manasi katvā sabbaṃ cetaso [sabbaṃ cetasā (itipi aññasuttesu)] samannāharitvā ohitasotā dhammaṃ suṇanti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī, na āpo, na tejo, na vāyo, na ākāsānañcāyatanaṃ, na viññāṇañcāyatanaṃ, na ākiñcaññāyatanaṃ, na nevasaññānāsaññāyatanaṃ, nāyaṃ loko, na paraloko, na ubho candimasūriyā. Tatrāpāhaṃ, bhikkhave, neva āgatiṃ vadāmi , na gatiṃ, na ṭhitiṃ, na cutiṃ, na upapattiṃ; appatiṭṭhaṃ, appavattaṃ, anārammaṇamevetaṃ. Esevanto dukkhassā’’ti. Paṭhamaṃ.