7. Cūḷavaggo
Ud.61/1. Paṭhamalakuṇḍakabhaddiyasuttaṃ
61. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇḍakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandasseti samādapeti [samādāpeti (?)] samuttejeti sampahaṃseti.
Atha kho āyasmato lakuṇḍakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṃsiyamānassa anupādāya āsavehi cittaṃ vimucci.
Addasā kho bhagavā āyasmantaṃ lakuṇḍakabhaddiyaṃ āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ anupādāya āsavehi cittaṃ vimuttaṃ [vimuttacittaṃ (?)].
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Uddhaṃ adho sabbadhi vippamutto, ayaṃhamasmīti [ayamahamasmīti (sī. syā. pī.)] anānupassī;
Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyā’’ti. paṭhamaṃ;
漢巴經文比對:
按:此品主題是「解脫者」-1.不隨觀我是這個。2.離願望。3.離欲之黏著。4.離欲之盲目渴愛之蓋。5.無苦惱切斷流無繫縛。6.無根無土從繫縛解脫。7.無虛妄無住止處。8.次第住那不會是必將不是、那不會是必將不是我的。9.切斷渴愛的根。10.離被黑暗(愚)圍繞。
「侏儒拔提亞」(lakuṇḍakabhaddiyo, lakuṇṭakabhaddiyo,另譯為「侏儒婆提;羅婆那婆提」),AA.4.7說:「音響清徹,聲至梵天,所謂羅婆那婆提比丘是。」AN.1.194說:「妙音者中[,這第一的],即:侏儒拔提亞。」