Ud.59/9. Upātidhāvantisuttaṃ
59. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti telappadīpesu jhāyamānesu.
Tena kho pana samayena sambahulā adhipātakā tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjanti, byasanaṃ āpajjanti [natthi sīhaḷapotthake], anayabyasanaṃ āpajjanti [natthi sīhaḷapotthake]. Addasā kho bhagavā te sambahule adhipātake tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjante, byasanaṃ āpajjante, anayabyasanaṃ āpajjante.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Upātidhāvanti na sāramenti,
Navaṃ navaṃ bandhanaṃ brūhayanti;
Patanti pajjotamivādhipātakā [… dhipātā (sī. syā.)],
Diṭṭhe sute itiheke niviṭṭhā’’ti. navamaṃ;