Ud.53/3. Paccavekkhaṇasuttaṃ
53. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā attano aneke pāpake akusale dhamme pahīne paccavekkhamāno nisinno hoti, aneke ca kusale dhamme bhāvanāpāripūriṃ gate.
Atha kho bhagavā [etamatthaṃ viditvā (sī. ka.)] attano aneke pāpake akusale dhamme pahīne viditvā aneke ca kusale dhamme bhāvanāpāripūriṃ gate [etamatthaṃ viditvā (sī. ka.)] tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Ahu pubbe tadā nāhu, nāhu pubbe tadā ahu;
Na cāhu na ca bhavissati, na cetarahi vijjatī’’ti. tatiyaṃ;