Ud.49/9. Sadhāyamānasuttaṃ
49. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tena kho pana samayena sambahulā māṇavakā bhagavato avidūre sadhāyamānarūpā [saddāyamānarūpā (syā. pī. aṭṭhakathāyaṃ pāṭhantaraṃ), pathāyamānarūpā (ka.), vadhāyamānarūpā (ka. sī., ka. aṭṭha.), saddhāyamānarūpā (?), saddhudhātuyā sadhudhātuyā vā siddhamidanti veditabbaṃ] atikkamanti. Addasā kho bhagavā sambahule māṇavake avidūre sadhāyamānarūpe atikkante.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino;
Yāvicchanti mukhāyāmaṃ, yena nītā na taṃ vidū’’ti. navamaṃ;