Ud.44/4. Kumārakasuttaṃ
44. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhenti.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā te sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhente. Disvāna yena te kumārakā tenupasaṅkami; upasaṅkamitvā te kumārake etadavoca – ‘‘bhāyatha vo, tumhe kumārakā, dukkhassa, appiyaṃ vo dukkha’’nti? ‘‘Evaṃ, bhante, bhāyāma mayaṃ, bhante, dukkhassa , appiyaṃ no dukkha’’nti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;
Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.
‘‘Sace ca pāpakaṃ kammaṃ, karissatha karotha vā;
Na vo dukkhā pamutyatthi, upeccapi [upaccapi (ka.), uppaccapi (?), uppatitvāpi iti attho] palāyata’’nti. catutthaṃ;
漢巴經文比對:
「即使跳著逃走者」(upeccapi [upaccapi (ka.), uppaccapi (?), uppatitvāpi iti attho] palāyata’’nti),這裡採柬埔寨版的upacca。upecca意為「靠近~;接近~;得到~」難連接下個字的「逃走者」(palāyata=palāyataṃ, 現在分詞當名詞解讀)。
*