Ud.40/10. Sāriputtaupasamasuttaṃ
40. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamāno.
Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamānaṃ.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Upasantasantacittassa, netticchinnassa bhikkhuno;
Vikkhīṇo jātisaṃsāro, mutto so mārabandhanā’’ti. dasamaṃ;
Meghiyavaggo catuttho niṭṭhito.
Tassuddānaṃ –
Meghiyo uddhatā gopālo, yakkho [juṇhā (sī. syā. pī.), juṇhaṃ (ka.)] nāgena pañcamaṃ;
Piṇḍolo sāriputto ca, sundarī bhavati aṭṭhamaṃ;
Upaseno vaṅgantaputto, sāriputto ca te dasāti.