Ud.39/9. Upasenasuttaṃ
39. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmato upasenassa vaṅgantaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘lābhā vata me, suladdhaṃ vata me, satthā ca me bhagavā arahaṃ sammāsambuddho; svākkhāte camhi dhammavinaye agārasmā anagāriyaṃ pabbajito; sabrahmacārino ca me sīlavanto kalyāṇadhammā; sīlesu camhi paripūrakārī; susamāhito camhi ekaggacitto; arahā camhi khīṇāsavo; mahiddhiko camhi mahānubhāvo. Bhaddakaṃ me jīvitaṃ, bhaddakaṃ maraṇa’’nti.
Atha kho bhagavā āyasmato upasenassa vaṅgantaputtassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Yaṃ jīvitaṃ na tapati, maraṇante na socati;
Sa ve diṭṭhapado dhīro, sokamajjhe na socati.
‘‘Ucchinnabhavataṇhassa , santacittassa bhikkhuno;
Vikkhīṇo jātisaṃsāro, natthi tassa punabbhavo’’ti. navamaṃ;
漢巴經文比對:
「優波先那」(upasena),《優陀那註釋》說,這位上座是尊者舍利弗的最小弟弟(Ayañhi thero āyasmato sāriputtassa kaniṭṭhabhātā),即被毒蛇咬死的那位(SA.252),佛陀說他是諸弟子中最端嚴者(AN.1.213)。
「在憂愁中他不憂愁」(sokamajjhe na socati),《優陀那註釋》說,對未離貪眾生憂愁的情況,或對世間法,他在當中存續也不憂愁(avītarāgānaṃ sattānaṃ, sokahetūnaṃ vā lokadhammānaṃ majjhe ṭhatvāpi na socati)。