經號:   
   優陀那37經 更新
優陀那37經/舍利弗經(4.昧其亞品)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  當時,尊者舍利弗坐在世尊的不遠處,盤腿後,定置端直的身體,是少欲者、知足者、徹底獨居者、不交際者、活力已發動者、增上心已實踐者。
  世尊看見尊者舍利弗坐在世尊的不遠處,盤腿後,定置端直的身體,是少欲者、知足者、徹底獨居者、不交際者、活力已發動者、增上心已實踐者。
  那時,世尊知道這件事後,在那時候吟出這個優陀那
  「對增上心者、對不放逸者,對在牟那道上學習的牟尼,
   對像這樣者來說諸憂愁不生成,對寂靜者來說他總是有念的。」


參考:
 1.我少欲我知足嗎?常聚餐嗎?
 2.法句經教學品(T.4p.559)/出曜經放逸品(T.4p.648)
 思而不放逸/思惟不放逸,為仁學仁迹,
 從是無有憂,常念自滅意/當念自滅意。
 3.出曜經無放逸品(T.4p.638)
  專意莫放逸,習意能仁戒,
  終無愁憂苦,亂念得休息。
 4.法集要頌經放逸品(T.4p.779)
  專意莫放逸,習意牟尼戒,
  不親卑漏法,不與放逸會。
 3/14/2021
Ud.37/7. Sāriputtasuttaṃ
  37. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo adhicittamanuyutto.
  Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhavīriyaṃ adhicittamanuyuttaṃ.
  Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
  ‘‘Adhicetaso appamajjato,
  Munino monapathesu sikkhato;
  Sokā na bhavanti tādino,
  Upasantassa sadā satīmato’’ti. sattamaṃ;
漢巴經文比對