經號:   
   優陀那36經 更新
優陀那36經/賓頭盧經(4.昧其亞品)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。當時,尊者賓頭盧婆羅墮坐在世尊的不遠處,盤腿後,定置端直的身體,是住林野者、常乞食者、穿糞掃衣者、但三衣者、少欲者、知足者、徹底獨居者、不交際者、活力已發動者、頭陀論者、增上心已實踐者。
  世尊看見尊者賓頭盧婆羅墮坐在不遠處,盤腿後,定置端直的身體,是住林野者、常乞食者、穿糞掃衣者、但三衣者、少欲者、知足者、徹底獨居者、不交際者、活力已發動者、頭陀論者、增上心已實踐者。
  那時,世尊知道這件事後,在那時候吟出這個優陀那
  「無罪過、無惱害,與在波羅提木叉上自制,
   以及在食物上知適量,與邊地坐臥處,
   以及在增上心上努力,這是佛陀(覺者)們的教說。」


參考:
 1.尊者賓頭盧婆羅墮事-SA.1165, SN.48.49。
 2.頭陀11法(AA.49.2/SA.1141)。
 3.八道階(MA.146)前七。
 4.法句經述佛品(T.4p.567)
 不嬈亦不惱,如戒一切持,
 少食捨身貪,有行幽隱處。
 意諦以有黠,是能奉佛教。
 5.出曜經心意品(T.4p.763)/法集要頌經護心品(T.4p.796)
 無害無所染,具足於戒律,
 於食自知足/於食知止足,及諸床臥具,
 脩意求方便,是謂諸佛教。
 3/14/2021
Ud.36/6. Piṇḍolasuttaṃ
  36. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññiko piṇḍapātiko paṃsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo [āraddhaviriyo (sī. syā. kaṃ. pī.)] dhutavādo adhicittamanuyutto.
  Addasā kho bhagavā āyasmantaṃ piṇḍolabhāradvājaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññikaṃ piṇḍapātikaṃ paṃsukūlikaṃ tecīvarikaṃ appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhavīriyaṃ dhutavādaṃ adhicittamanuyuttaṃ .
  Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
  ‘‘Anūpavādo anūpaghāto [anupavādo anupaghāto (syā. pī. ka.)], pātimokkhe ca saṃvaro;
  Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;
  Adhicitte ca āyogo, etaṃ buddhāna sāsana’’nti. chaṭṭhaṃ;
漢巴經文比對