優陀那28經/常乞食者經(3.難陀品)(莊春江譯)
被我這麼聽聞:
有一次,
世尊住在舍衛城祇樹林給孤獨園。
當時,當眾多
比丘餐後已從施食返回時,在花林圓亭棚集會共坐時,這個談論中間出現:
「
學友們!常乞食的比丘當
為了托鉢行走時,經常得到以眼能看見合意的色;經常得到以耳能聽聞合意的聲音;經常得到以鼻能嗅聞合意的氣味;經常得到以舌能品嘗合意的味道;經常得到以身能接觸合意的
所觸,學友們!常乞食的比丘為了托鉢行走而被恭敬、被敬重、被尊重、被禮敬、被崇敬,來吧!學友們!讓我們也成為常乞食者,讓我們也經常得到以眼能看見合意的色;讓我們也經常得到以耳能聽聞合意的聲音;讓我們也經常得到以鼻能嗅聞合意的氣味;讓我們也經常得到以舌能品嘗合意的味道;讓我們也經常得到以身能接觸合意的所觸;讓我們也將為了托鉢行走而被恭敬、被敬重、被尊重、被禮敬、被崇敬。」然而,這個那些比丘的談論中間被中斷。
那時,世尊
傍晚時,從
獨坐出來,去花林圓亭棚。抵達後,在設置的座位坐下。坐下後,世尊召喚比丘們:
「比丘們!現在,在這裡[集會]共坐談論的是什麼?還有,你們的談論中間被中斷的是什麼呢?」
「
大德!這裡,我們餐後已從施食返回,在花林圓亭棚集會共坐時,這個談論中間出現:『學友們!常乞食的比丘當為了托鉢行走時,經常得到以眼能看見合意的色;經常得到以耳能聽聞合意的聲音;經常得到以鼻能嗅聞合意的氣味;經常得到以舌能品嘗合意的味道;經常得到以身能接觸合意的所觸,學友們!常乞食的比丘為了托鉢行走而被恭敬、被敬重、被尊重、被禮敬、被崇敬,來吧!學友們!讓我們也成為常乞食的比丘,讓我們也經常得到以眼能看見合意的色……(中略)讓我們也經常得到以身能接觸合意的所觸;讓我們也將為了托鉢行走而被恭敬、被敬重、被尊重、被禮敬、被崇敬。』大德!這是我們的談論中間被中斷的,然後世尊抵達。」
「比丘們!對
以信從在家出家成為無家者善男子的你們來說,這是不適當的:你們應該談論像這樣的談論。比丘們!當你們集會時,兩種應該被做:法談,或
聖沈默狀態。」
那時,世尊知道這件事後,在那時候吟出這個
優陀那:
「對常乞食的比丘:維持自己不養育其他人者來說,
天神們羨慕
像這樣者:
而非依靠名聲之聲音者。」
參考:
1.利養恭敬名聲是障礙(SN.17.1等,梨犀達多SA.570)。
2.梵文本(Bernhard, 1965) udānavarga 32.Bhikṣuvarga
piṇḍapātikāya bhikṣave
hy ātmabharāya nānyapoṣiṇe ।
devāḥ spṛhayanti tāyine
na tu satkārayaśo 'bhikāṅkṣiṇe ।।
3/13/2021
Ud.28/8. Piṇḍapātikasuttaṃ
28. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi –
‘‘Piṇḍapātiko, āvuso, bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ, labhati kālena kālaṃ manāpike sotena sadde sotuṃ, labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ, labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ. Piṇḍapātiko, āvuso, bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. Handāvuso, mayampi piṇḍapātikā homa. Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ, mayampi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ, mayampi lacchāma kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, mayampi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ, mayampi lacchāma kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ; mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā’’ti. Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā’’ti?
‘‘Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi –
‘Piṇḍapātiko, āvuso, bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ, labhati kālena kālaṃ manāpike sotena sadde sotuṃ, labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ, labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ. Piṇḍapātiko, āvuso, bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. Handāvuso, mayampi piṇḍapātikā homa. Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ…pe… kāyena phoṭṭhabbe phusituṃ. Mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā’ti. Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto’’ti.
‘‘Na khvetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā ariyo vā tuṇhībhāvo’’ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Piṇḍapātikassa bhikkhuno,
Attabharassa anaññaposino;
Devā pihayanti tādino,
No ce saddasilokanissito’’ti. aṭṭhamaṃ;