經號:   
   優陀那15經 更新
優陀那15經/優婆塞經(2.木者林達品)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。當時,某位一奢能伽羅的優婆塞正以某個應該被作的已抵達舍衛城。那時,那位優婆塞在舍衛城完成那個應該被作的後去見世尊。抵達後,向世尊問訊後,在一旁坐下。世尊對在一旁坐下的那位優婆塞說這個:「優婆塞!你終於作這個安排,即:這裡的到來。」
  「大德!我長久地想要來見世尊,但我一一以某些應該被作的義務成為忙碌的,這樣,我不能來見世尊。」
  那時,世尊知道這件事後,在那時候吟出這個優陀那
  「無所有者確實有他的樂:對察量法者、對多聞者,
   請你看被惱害的擁有者:在人上色結縛的人。」


參考:
 1.在家染著-居家生活是障礙(SA.860等)+Ud.46。
 2.總是錯過總是忙-就是現在!
 3.出曜經樂品(T.4p.758)/法集要頌經樂品(T.4p.795)
 有樂無有惱:正法而多聞,
 設見有所損:人人貪於色。
 3/12/2021
Ud.15/5. Upāsakasuttaṃ
  15. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro icchānaṅgalako upāsako sāvatthiṃ anuppatto hoti kenacideva karaṇīyena. Atha kho so upāsako sāvatthiyaṃ taṃ karaṇīyaṃ tīretvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ upāsakaṃ bhagavā etadavoca – ‘‘cirassaṃ kho tvaṃ, upāsaka, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāyā’’ti.
  ‘‘Cirapaṭikāhaṃ, bhante, bhagavantaṃ dassanāya upasaṅkamitukāmo, api cāhaṃ kehici kehici kiccakaraṇīyehi byāvaṭo. Evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamitu’’nti.
  Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
  ‘‘Sukhaṃ vata tassa na hoti kiñci,
  Saṅkhātadhammassa bahussutassa;
  Sakiñcanaṃ passa vihaññamānaṃ,
  Jano janasmiṃ paṭibandharūpo’’ti. pañcamaṃ;
漢巴經文比對
  「完成後」(tīretvā,原意為「渡過後」),《優陀那註釋》以「完成後」(Tīretvāti niṭṭhāpetvā)解說,今準此譯。
  「色結縛的」(paṭibandharūpo’’ti),《優陀那註釋》以「有結縛情況的」(paṭibandhasabhāvo)解說,但比對Ud.16「心結縛的」(paṭibandhacitto’’ti),顯然「心」、「色(物質:人事物)」是相對比的,也各符合其散文所述說的情節。
*