Ud.7/7. Ajakalāpakasuttaṃ
7. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā pāvāyaṃ [pāṭaliyaṃ (pī.)] viharati ajakalāpake cetiye, ajakalāpakassa yakkhassa bhavane. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti; devo ca ekamekaṃ phusāyati. Atha kho ajakalāpako yakkho bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre tikkhattuṃ ‘‘akkulo pakkulo’’ti akkulapakkulikaṃ akāsi – ‘‘eso te, samaṇa, pisāco’’ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Yadā sakesu dhammesu, pāragū hoti brāhmaṇo;
Atha etaṃ pisācañca, pakkulañcātivattatī’’ti. sattamaṃ;
漢巴經文比對(莊春江作):
「惡鬼」(pisāco’’ti, Sk. piśāca),另翻譯為「鬼;食人鬼;吸血鬼」,音譯為「毘舍闍;毘舍脂(SA.587);毘舍遮(SA.1320);畢舍遮;毘舍闍」。《勝義光明》以「喂!沙門!對你欲求肉的惡鬼已現前(ambho, samaṇa, tava pisitāsano pisāco upaṭṭhito’’ti)解說此句。
*