Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Udānapāḷi
1. Bodhivaggo
Ud.1/1. Paṭhamabodhisuttaṃ
1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī [vimuttisukhaṃ paṭisaṃvedī (syā. pī. ka.)]. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi –
‘‘Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Yadā have pātubhavanti dhammā,
Ātāpino jhāyato brāhmaṇassa;
Athassa kaṅkhā vapayanti sabbā,
Yato pajānāti sahetudhamma’’nti. paṭhamaṃ;
漢巴經文比對(莊春江作):
按:此品主題是「婆羅門」-1.知道有因之法。2.感受緣的滅盡。3.魔軍的破壞者。4.梵行已完成。5.諸結已滅盡。6.諸漏已盡。7.已到達彼岸。8.從染著解脫。9.是乾淨者。10.般涅槃。
「覺樹下」(bodhirukkhamūle),常見將此半音譯半義譯為「菩提樹下」。而其它處多作牧羊人的榕樹下(ajapālanigrodhamūle, SN.4.1等)、牧羊人的榕樹下(ajapālanigrodhe, MN.16, AN.4.21等)、木者林達樹下(mucalindamūle, Ud.11)。有關成佛那一夜的作證次第,MA.157:初夜「覺憶宿命智通作證…初夜得此第一明達」,「學於生死智通作證…中夜得此第二明」,「學於漏盡智通作證…[這是在後夜被我到達的第三明-AN.8.11]」。
「以行為緣而有識」(saṅkhārapaccayā viññāṇaṃ),SA.287:「齊識而還,不能過彼。」SA.288:「然彼名色緣識生,而今復言名色緣識,此義云何?」
「有因之法」(sahetudhamma’’nti),即指「緣起法」,所以也有就譯為「緣起法」者。《優陀那註釋》以「以無明等之因為有因……」(avijjādikena hetunā sahetukaṃ……)解說。