經號:   
   (SN.56.102 更新)
11.五趣中略品
相應部56相應102經/人死地獄經(諦相應/大篇/修多羅)(莊春江譯)[SA.442]
  那時,世尊使微少塵土沾在指甲尖後,召喚比丘們:
  「比丘們!你們怎麼想它,哪個是比較多的呢:凡這被我沾在指甲尖的微少塵土,或凡這大地?」
  「大德!這正是比較多的,即:大地,被世尊沾在指甲尖的微少塵土是少量的。被世尊沾在指甲尖的微少塵土比較大地後,不來到計算,也不來到比較,也不來到十六分之一的部分。」
  「同樣的,比丘們!那些眾生是少的:凡從人死沒者再生於人,而這些眾生正是更多的:凡從人死沒者再生於地獄……(中略)。」[SN.20.2]
11. Pañcagatipeyyālavaggo
SN.56.102/(1) Manussacutinirayasuttaṃ
   1172. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi– “taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ– yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī”ti? “Etadeva, bhante, bahutaraṃ, yadidaṃ– mahāpathavī; appamattakāyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito”ti. Evameva kho, bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti; atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti …pe…. Paṭhamaṃ.
漢巴經文比對(莊春江作):