經號:   
   (SN.56.50 更新)
相應部56相應50經/須彌山山王經第二(諦相應/大篇/修多羅)(莊春江譯)
  「比丘們!猶如須彌山山王除了七顆綠豆大小的碎石外,走到遍盡、耗盡(遍取),比丘們!你們怎麼想它,哪個是比較多的呢:凡七顆綠豆大小的碎石,或凡已遍盡、已耗盡的須彌山山王?」
  「大德!這正是比較多的,即:已遍盡、已耗盡的須彌山山王,殘餘的七顆綠豆大小的碎石是少量的。殘餘的七顆綠豆大小的小石粒比較已遍盡、已耗盡的須彌山山王後,不來到計算,也不來到比較,也不來到十六分之一的部分。」
  「同樣的,比丘們!對見具足之人、已現觀聖弟子,這正是比較多的,即:已遍滅盡、已耗盡的苦,殘留的是少量的,即:最多七次的狀態,比較先前已遍滅盡、已耗盡的苦蘊後,不來到計算,也不來到比較,也不來到十六分之一的部分,凡如實知道『這是苦』……(中略)如實知道『這是導向苦滅道跡』。
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
  斷崖品第五,其攝頌
  「思惟、斷崖、熱惱,屋頂、毛與黑暗,
   以及以孔為二說,須彌山二則在後。」
SN.56.50/(10) Dutiyasinerupabbatarājasuttaṃ
   1120. “Seyyathāpi, bhikkhave, sinerupabbatarājāyaṃ parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā satta muggamattiyo pāsāṇasakkharā. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ – yaṃ vā sinerussa pabbatarājassa parikkhīṇaṃ pariyādinnaṃ, yā vā satta muggamattiyo pāsāṇasakkharā avasiṭṭhā”ti? “Etadeva, bhante, bahutaraṃ sinerussa pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ; appamattikā satta muggamattiyo pāsāṇasakkharā avasiṭṭhā. Saṅkhampi na upenti, upanidhampi na upenti, kalabhāgampi na upenti sinerussa pabbatarājassa parikkhīṇaṃ pariyādinnaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā avasiṭṭhā”ti. “Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ; appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā; yo ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti”.
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Dasamaṃ.
   Papātavaggo pañcamo.
   Tassuddānaṃ–
   Cintā papāto pariḷāho, kūṭaṃ vālandhakāro ca;
   Chiggaḷena ca dve vuttā, sineru apare duveti.
漢巴經文比對(莊春江作):