經號:   
   (SN.56.47 更新)
相應部56相應47經/有孔之軛經第一(諦相應/大篇/修多羅)(莊春江譯)[SA.406]
  「比丘們!猶如男子在大海投入單孔軛,在那裡也有隻盲龜,牠每經過一百年浮出一次。比丘們!你們怎麼想它:是否經過一百年浮出一次的盲龜,能使頸部進入那個單孔軛中呢?」
  「大德!如果偶爾經過長時間。」
  「比丘們!那隻每一百年浮出一次的盲龜使頭伸入單孔軛中比較快,比丘們!然而,我不說,比愚者落入下界一次[再]成為人的狀態,那是什麼原因?比丘們!因為在這裡沒有法行、正行,善的行為、福德行為,比丘們!在這裡輾轉吞食的、弱者吞食的轉起,那是什麼原因?比丘們!以四聖諦未看見的狀態,哪四個?苦聖諦……(中略)導向苦滅道跡聖諦。
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
SN.56.47/(7) Paṭhamachiggaḷayugasuttaṃ
   1117. “Seyyathāpi, bhikkhave, puriso mahāsamudde ekacchiggaḷaṃ yugaṃ pakkhipeyya. Tatrāpissa kāṇo kacchapo. So vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjeyya. Taṃ kiṃ maññatha, bhikkhave, api nu kho kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto amusmiṃ ekacchiggaḷe yuge gīvaṃ paveseyyā”ti? “Yadi nūna, bhante, kadāci karahaci dīghassa addhuno accayenā”ti.
   “Khippataraṃ kho so, bhikkhave, kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto amusmiṃ ekacchiggaḷe yuge gīvaṃ paveseyya, na tvevāhaṃ, bhikkhave, sakiṃ vinipātagatena bālena manussattaṃ vadāmi”.
   Taṃ kissa hetu? Na hettha, bhikkhave, atthi dhammacariyā, samacariyā, kusalakiriyā, puññakiriyā. Aññamaññakhādikā ettha, bhikkhave, vattati dubbalakhādikā. Taṃ kissa hetu? Adiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa …pe… dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Sattamaṃ.
漢巴經文比對(莊春江作):