經號:   
   (SN.56.38 更新)
相應部56相應38經/太陽經第二(諦相應/大篇/修多羅)(莊春江譯)[SA.395]
  「比丘們!只要太陽、月亮不在世間出現,就仍然沒有大光明、大光亮的出現,那時是黑暗、黑暗闇黑,日夜仍然還不被知道,月、半月不被知道,季節、年不被知道。
  比丘們!但自從太陽、月亮在世間出現,那時有大光明、大光亮的出現,那時就沒有黑暗、黑暗闇黑,那時日夜被知道,月、半月被知道,季節、年被知道。同樣的,比丘們!只要如來阿羅漢遍正覺者不在世間出現,就仍然沒有大光明、大光亮的出現,那時是黑暗、黑暗闇黑,仍然還沒有四聖諦的告知、教導、使知、建立、開顯、解析、闡明。比丘們!但自從如來、阿羅漢、遍正覺者在世間出現,那時有大光明、大光亮的出現,那時就沒有黑暗、黑暗闇黑,那時有四聖諦的告知、教導、使知、建立、開顯、解析、闡明。
  哪四個?苦聖諦……(中略)導向苦滅道跡聖諦。
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
SN.56.38/(8) Dutiyasūriyasuttaṃ
   1108. “Yāvakīvañca bhikkhave, candimasūriyā loke nuppajjanti, neva tāva mahato ālokassa pātubhāvo hoti mahato obhāsassa. Andhatamaṃ tadā hoti andhakāratimisā Neva tāva rattindivā paññāyanti, na māsaddhamāsā paññāyanti, na utusaṃvaccharā paññāyanti.
   “Yato ca kho, bhikkhave, candimasūriyā loke uppajjanti, atha mahato ālokassa pātubhāvo hoti mahato obhāsassa. Neva andhakāratamaṃ tadā hoti na andhakāratimisā. Atha rattindivā paññāyanti, māsaddhamāsā paññāyanti, utusaṃvaccharā paññāyanti. Evameva kho, bhikkhave, yāvakīvañca tathāgato loke nuppajjati arahaṃ sammāsambuddho, neva tāva mahato ālokassa pātubhāvo hoti mahato obhāsassa. Andhatamaṃ tadā hoti andhakāratimisā. Neva tāva catunnaṃ ariyasaccānaṃ ācikkhaṇā hoti desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.
   “Yato ca kho, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho, atha mahato ālokassa pātubhāvo hoti mahato obhāsassa. Neva andhatamaṃ tadā hoti na andhakāratimisā. Atha kho catunnaṃ ariyasaccānaṃ ācikkhaṇā hoti desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa …pe… dukkhanirodhagāminiyā paṭipadāya ariyasaccassa
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):