經號:   
   (SN.56.33 更新)
相應部56相應33經/棍子經(諦相應/大篇/修多羅)(莊春江譯)[SA.430, SA.431]
  「比丘們!猶如棍子被向上投擲到空中,有時以底部落下,有時以頂端落下。同樣的,比丘們!無明蓋、渴愛結、流轉的、輪迴的眾生有時從這個世界到其它世界,有時從其它世界到這個世界[SN.15.9],那什麼原因呢?以四聖諦的未看見狀態,哪四個?苦聖諦……(中略)導向苦滅道跡聖諦。
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
SN.56.33/(3) Daṇḍasuttaṃ
   1103. “Seyyathāpi, bhikkhave, daṇḍo uparivehāsaṃ khitto sakimpi mūlena nipatati, sakimpi aggena nipatati; evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṃyojanā sandhāvantā saṃsarantā sakimpi asmā lokā paraṃ lokaṃ gacchanti, sakimpi parasmā lokā imaṃ lokaṃ āgacchanti. Taṃ kissa hetu? Adiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa …pe… dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.
   “Tasmātiha bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):