經號:   
   (SN.56.25 更新)
相應部56相應25經/漏的滅盡經(諦相應/大篇/修多羅)(莊春江譯)[SA.384]
  「比丘們!我說知者、見者有諸的滅盡,非不知者、不見者。比丘們!而知、見什麼者有諸漏的滅盡?比丘們!知、見『這是苦』者有諸漏的滅盡,知、見『這是苦集』者有諸漏的滅盡,知、見『這是苦滅』者有諸漏的滅盡,知、見『這是導向苦滅道跡』者有諸漏的滅盡。比丘們!這樣知者、這樣見者有諸漏的滅盡。
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
SN.56.25/(5) Āsavakkhayasuttaṃ
   1095. “Jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato apassato. Kiñca, bhikkhave, jānato passato āsavānaṃ khayo hoti? ‘Idaṃ dukkhan’ti, bhikkhave, jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhasamudayo’ti jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhanirodho’ti jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti jānato passato āsavānaṃ khayo hoti. Evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti.
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):