經號:   
   (SN.55.54 更新)
相應部55相應54經/病經(入流相應/大篇/修多羅)(莊春江譯)[SA.1122]
  有一次世尊住在釋迦族的迦毘羅衛城尼拘律園。
  當時,眾多比丘為世尊作衣服的工作:「經過三個月,完成衣服的世尊將出發遊行。」
  釋迦族摩訶男聽聞:
  「聽說眾多比丘為世尊作衣服的工作:『經過三個月,完成衣服的世尊將出發遊行。』」
  那時,釋迦族摩訶男去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的釋迦族摩訶男對世尊說這個:
  「大德!這被聽聞:『聽說眾多比丘為世尊作衣服的工作:「經過三個月,完成衣服的世尊將出發遊行。」』
  大德!這沒被我們從世尊的面前聽聞,從面前領受:生病的、受苦的、重病的有慧優婆塞應該[如何]被有慧的優婆塞教誡?」
  「摩訶男!生病的、受苦的、重病的有慧優婆塞應該被有慧的優婆塞以四個能被安心的法使之安心(蘇息):
  請尊者安心:尊者有在佛上不壞淨:『像這樣,那位世尊……(中略)天-人們的大師佛陀、世尊。』
  請尊者請安心:尊者有在法上……(中略)在僧團上……(中略)聖者喜愛的諸戒:『無毀壞的……(中略)轉起定的。
  摩訶男!生病的、受苦的、重病的有慧優婆塞應該被有慧的優婆塞以這四個能被安心的法使之安心後,應該被這回答:『尊者有在父母上的關注(掛慮)嗎?』
  如果他這麼說:『有我在父母上的關注。』他應該被這回答:『親愛的先生!尊者為死法,如果尊者在父母上作關注,也仍將死;如果尊者在父母上不作關注,也仍將死,請尊者捨斷你在父母上的關注,那就好了!』
  如果他這麼說:『凡我在父母上的關注,那個已捨斷。』他應該被這回答:『又,尊者有在妻兒上的關注嗎?』
  如果他這麼說:『有我在妻兒上的關注。』他應該被這回答:『親愛的先生!尊者為死法,如果尊者在妻兒上作關注,也仍將死;如果尊者在妻兒上不作關注,也仍將死,請尊者捨斷你在妻兒上的關注,那就好了!』
  如果他這麼說:『凡我在妻兒上的關注,那個已捨斷。』他應該被這回答:『又,尊者有在人的五種欲上的關注嗎?』
  如果他這麼說:『有我在人的五種欲上的關注。』他應該被這回答:『朋友!天的諸欲比人的諸欲是更優越的與更勝妙的,尊者使心從人的諸欲出來後,請你使心志向四大王天,那就好了!』
  如果他這麼說:『我的心已從人的諸欲出來,已使心志向四大王天。』他應該被這回答:『朋友!三十三天比四大王天是更優越的與更勝妙的,尊者使心從四大王天出來後,請你使心志向三十三天,那就好了!』
  如果他這麼說:『我的心已從四大王天出來,已使心志向三十三天。』他應該被這回答:『朋友!夜摩天比三十三天……(中略)兜率天……(中略)化樂天……(中略)他化自在天……(中略)朋友!梵天世界比他化自在天是更優越的與更勝妙的,尊者使心從他化自在天出來後,請你使心志向梵天世界,那就好了!』
  如果他這麼說:『我的心已從他化自在天出來,已使心志向梵天世界。』他應該被這回答:『朋友!梵天世界也是無常的、不堅固的、有身所包含的,尊者使心從梵天出來後,請你集中心於有身的滅,那就好了!』
  如果他這麼說:『我的心已從梵天世界出來,我集中心於有身的滅。』摩訶男!我說:『對這樣解脫心的優婆塞,與心從諸解脫的比丘沒任何差異,即:解脫者與解脫者。』」
SN.55.54/(4) Gilānasuttaṃ
   1050. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti– “niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī”ti. Assosi kho mahānāmo sakko– “sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti– ‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’”ti Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca– “sutametaṃ, bhante– ‘sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti– niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’ti. Na kho netaṃ, bhante, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ sappaññena upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno ovaditabbo”ti.
   “Sappaññena mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno catūhi assāsanīyehi dhammehi assāsetabbo– ‘assāsatāyasmā– atthāyasmato buddhe aveccappasādo itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti Assāsatāyasmā– atthāyasmato dhamme …pe… saṅghe …pe… ariyakantāni sīlāni akhaṇḍāni …pe… samādhisaṃvattanikānī’”ti.
   “Sappaññena mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno imehi catūhi assāsanīyehi dhammehi assāsetvā evamassa vacanīyo– ‘atthāyasmato mātāpitūsu apekkhā’ti? So ce evaṃ vadeyya– ‘atthi me mātāpitūsu apekkhā’ti, so evamassa vacanīyo– ‘āyasmā kho māriso maraṇadhammo. Sace pāyasmā mātāpitūsu apekkhaṃ karissati, marissateva; no ce pāyasmā mātāpitūsu apekkhaṃ karissati, marissateva. Sādhāyasmā, yā te mātāpitūsu apekkhā taṃ pajahā’”ti.
   “So ce evaṃ vadeyya– ‘yā me mātāpitūsu apekkhā sā pahīnā’ti, so evamassa vacanīyo– ‘atthi panāyasmato puttadāresu apekkhā’ti? So ce evaṃ vadeyya– ‘atthi me puttadāresu apekkhā’ti, so evamassa vacanīyo– ‘āyasmā kho māriso maraṇadhammo. Sace pāyasmā puttadāresu apekkhaṃ karissati, marissateva; no ce pāyasmā puttadāresu apekkhaṃ karissati, marissateva. Sādhāyasmā, yā te puttadāresu apekkhā taṃ pajahā’”ti.
   “So ce evaṃ vadeyya– ‘yā me puttadāresu apekkhā sā pahīnā’ti, so evamassa vacanīyo– ‘atthi panāyasmato mānusakesu pañcasu kāmaguṇesu apekkhā’ti? So ce evaṃ vadeyya– ‘atthi me mānusakesu pañcasu kāmaguṇesu apekkhā’ti, so evamassa vacanīyo– ‘mānusakehi kho, āvuso, kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā, mānusakehi kāmehi cittaṃ vuṭṭhāpetvā cātumahārājikesu devesu cittaṃ adhimocehī’”ti.
   “So ce evaṃ vadeyya– ‘mānusakehi me kāmehi cittaṃ vuṭṭhitaṃ, cātumahārājikesu devesu cittaṃ adhimocitan’ti, so evamassa vacanīyo– ‘cātumahārājikehi kho, āvuso devehi tāvatiṃsā devā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā, cātumahārājikehi devehi cittaṃ vuṭṭhāpetvā tāvatiṃsesu devesu cittaṃ adhimocehī’”ti.
   “So ce evaṃ vadeyya– ‘cātumahārājikehi me devehi cittaṃ vuṭṭhitaṃ, tāvatiṃsesu devesu cittaṃ adhimocitan’ti, so evamassa vacanīyo– ‘tāvatiṃsehi kho, āvuso, devehi yāmā devā …pe… tusitā devā …pe… nimmānaratī devā …pe… paranimmitavasavattī devā …pe… paranimmitavasavattīhi kho, āvuso, devehi brahmaloko abhikkantataro ca paṇītataro ca. Sādhāyasmā, paranimmitavasavattīhi devehi cittaṃ vuṭṭhāpetvā brahmaloke cittaṃ adhimocehī’ti. So ce evaṃ vadeyya– ‘paranimmitavasavattīhi me devehi cittaṃ vuṭṭhitaṃ, brahmaloke cittaṃ adhimocitan’ti, so evamassa vacanīyo– ‘brahmalokopi kho, āvuso, anicco addhuvo sakkāyapariyāpanno. Sādhāyasmā, brahmalokā cittaṃ vuṭṭhāpetvā sakkāyanirodhe cittaṃ upasaṃharāhī’”ti.
   “So ce evaṃ vadeyya– ‘brahmalokā me cittaṃ vuṭṭhitaṃ, sakkāyanirodhe cittaṃ upasaṃharāmī’ti; evaṃ vimuttacittassa kho, mahānāma, upāsakassa āsavā vimuttacittena bhikkhunā na kiñci nānākaraṇaṃ vadāmi, yadidaṃ– vimuttiyā vimuttan”ti. Catutthaṃ.
漢巴經文比對(莊春江作):
  「比丘百歲壽命解脫涅槃(SA.1122)」,南傳作「與心從諸解脫的比丘」(āsavā vimuttacittena bhikkhunā),菩提比丘長老依錫蘭本(vassasatavimuttacittena bhikkhunā)英譯為「一位心自由了(已解脫)一百年的比丘」(a bhikkhu who has been liberated in mind for a hundred years)。按:錫蘭本與北傳經文相同。又,本經是南北傳阿含經中唯一說到優婆塞證阿羅漢果(解脫涅槃)的經(其他都只說證阿那含果),但本經說的是頻死的情況,意味著在家人證阿羅漢果後入滅。另一個南北傳律典都記載在家人證阿羅漢果的例子,那是耶舍,但他證阿羅漢果後就立刻出家了。