經號:   
   (SN.55.53 更新)
相應部55相應53經/法施經(入流相應/大篇/修多羅)(莊春江譯)
  有一次世尊住在波羅奈仙人墜落處的鹿林。
  那時,法施優婆塞與約五百位優婆塞去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的法施優婆塞對世尊說這個:
  「大德!請世尊教誡我們,大德!請世尊訓誡我們:凡對我們會有長久的利益、安樂。」
  「法施!因此,在這裡,應該被你們這麼學:『我們將經常進入後住於那些被如來說的甚深、義之甚深、出世間、空關聯的經典。』法施!應該被你們這麼學。」
  「大德!以居住兒子擁擠的床的,享用迦尸的檀香的,持有花環、香料、塗油的,受用金銀的我們,這是不容易的:『我們將經常進入後住於那些被如來說的甚深、義之甚深、出世間、空關聯的經典。』大德!對那些在五學處上住立的我們,請世尊為我們教導更上的法。」
  「法施!因此,在這裡,應該被你們這麼學:『我們將在佛上具備不壞淨:『像這樣,那位世尊是……(中略)天-人們的大師佛陀世尊。』在法上……(中略)在僧團上……(中略)具備聖者喜愛的諸戒:無毀壞的……(中略)轉起定的。法施!應該被你們這麼學。」
  「大德!凡被世尊教導的這些四入流支,那些法在我們中被發現,且我們在那些法中被發現。大德!因為我們在佛上具備不壞淨:『像這樣,那位世尊是……(中略)天-人們的大師、佛陀、世尊。』在法上……(中略)在僧團上……(中略)我具備聖者喜愛的諸戒:無毀壞的……(中略)轉起定的。」
  「法施!是你的利得,法施!是你們的善得的,法施!入流果被你們記說。」
SN.55.53/(3) Dhammadinnasuttaṃ
   1049. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Atha kho dhammadinno upāsako pañcahi upāsakasatehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dhammadinno upāsako bhagavantaṃ etadavoca– “ovadatu no, bhante, bhagavā; anusāsatu no, bhante, bhagavā yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyā”ti.
   “Tasmātiha vo, dhammadinnaṃ, evaṃ sikkhitabbaṃ– ‘ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṃyuttā te kālena kālaṃ upasampajja viharissāmā’ti. Evañhi vo, dhammadinna, sikkhitabban”ti. “Na kho netaṃ, bhante, sukaraṃ amhehi puttasambādhasayanaṃ ajjhāvasantehi kāsikacandanaṃ paccanubhontehi mālāgandhavilepanaṃ dhārayantehi jātarūparajataṃ sādiyantehi– ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṃyuttā te kālena kālaṃ upasampajja viharituṃ. Tesaṃ no, bhante, bhagavā amhākaṃ pañcasu sikkhāpadesu ṭhitānaṃ uttaridhammaṃ desetū”ti.
   “Tasmātiha vo, dhammadinna, evaṃ sikkhitabbaṃ– ‘buddhe aveccappasādena samannāgatā bhavissāma– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgatā bhavissāma akhaṇḍehi …pe… samādhisaṃvattanikehī’ti. Evañhi vo, dhammadinna, sikkhitabban”ti.
   “Yānimāni, bhante, bhagavatā cattāri sotāpattiyaṅgāni desitāni, saṃvijjante te dhammā amhesu, mayañca tesu dhammesu sandissāma. Mayañhi bhante, buddhe aveccappasādena samannāgatā– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgatā akhaṇḍehi …pe… samādhisaṃvattanikehī”ti. “Lābhā vo dhammadinna, suladdhaṃ vo, dhammadinna! Sotāpattiphalaṃ tumhehi byākatan”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):