經號:   
   (SN.55.52 更新)
相應部55相應52經/已住過雨季安居經(入流相應/大篇/修多羅)(莊春江譯)[SA.797]
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,某位在舍衛城已住過雨季安居比丘,正以某些應該被作的已抵達迦毘羅衛城。
  迦毘羅衛城的釋迦族聽聞:
  「聽說某位在舍衛城已住過雨季安居的比丘,已抵達迦毘羅衛城。」
  那時,迦毘羅衛城的釋迦族去見那位比丘。抵達後,向那位比丘問訊後,在一旁坐下。在一旁坐下的迦毘羅衛城的釋迦族對那位比丘說這個:
  「大德!世尊是否是無病的,同時也是有氣力的呢?」
  「朋友們!世尊是無病的,同時也是有氣力的。」
  「大德!又,舍利弗、目揵連是否也是無病的,同時也是有氣力的呢?」
  「朋友們!舍利弗、目揵連也是無病的,同時也是有氣力的。」
  「大德!又,是否比丘僧團也是無病的,同時也是有氣力的呢?」
  「朋友們!比丘僧團也是無病的,同時也是有氣力的。」
  「大德!又,在這雨季安居中間,有什麼被你從世尊的面前聽聞,從面前領受?」
  「朋友們!這被我從世尊的面前聽聞,從面前領受:『比丘們!那些是少的:凡比丘們以諸的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫慧解脫,而這些正是更多的:凡比丘們以五下分結的滅盡,成為化生者、在那裡般涅槃者、不從那個世間返還者。』
  朋友們!其次,這也被我從世尊的面前聽聞,從面前領受:『比丘們!那些是少的:凡比丘們以五下分結的滅盡,成為化生者、在那裡般涅槃者、不從那個世間返還者,而這些正是更多的:凡比丘們以三結的遍盡,以貪、瞋、癡薄的狀態,為一來者,只回來這個世間一次後,將作苦的終結。』
  朋友們!其次,這也被我從世尊的面前聽聞,從面前領受:『比丘們!那些是少的:凡比丘們以三結的遍盡,以貪、瞋、癡薄的狀態,為一來者,只回來這個世間一次後,將作苦的終結,而這些正是更多的:凡比丘們以三結的遍盡,為入流者、不墮惡趣法者、決定者正覺為彼岸者。』」
SN.55.52/(2) Vassaṃvutthasuttaṃ
   1048. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ vassaṃvuttho kapilavatthuṃ anuppatto hoti kenacideva karaṇīyena. Assosuṃ kho kāpilavatthavā sakyā– “aññataro kira bhikkhu sāvatthiyaṃ vassaṃvuttho kapilavatthuṃ anuppatto”ti.
   Atha kho kāpilavatthavā sakyā yena so bhikkhu tenupasaṅkamiṃsu; upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kāpilavatthavā sakyā taṃ bhikkhuṃ etadavocuṃ– “kacci, bhante, bhagavā arogo ceva balavā cā”ti? “Arogo cāvuso, bhagavā balavā cā”ti. “Kacci pana, bhante, sāriputtamoggallānā arogā ceva balavanto cā”ti? “Sāriputtamoggallānāpi kho, āvuso, arogā ceva balavanto cā”ti. “Kacci pana, bhante, bhikkhusaṅgho arogo ca balavā cā”ti. “Bhikkhusaṅghopi kho, āvuso, arogo ca balavā cā”ti. “Atthi pana te, bhante, kiñci iminā antaravassena bhagavato sammukhā sutaṃ sammukhā paṭiggahitan”ti? “Sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ– ‘appakā te, bhikkhave, bhikkhū ye āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Atha kho eteva bahutarā bhikkhū ye pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā’”ti.
   “Aparampi kho me, āvuso, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ– ‘appakā te, bhikkhave, bhikkhū ye pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Atha kho eteva bahutarā bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissantī’”ti.
   “Aparampi kho me, āvuso, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ– ‘appakā te, bhikkhave, bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Atha kho eteva bahutarā bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):
  「領受」(paṭiggahitanti),菩提比丘長老英譯為「學習,受教」(learn)。