經號:   
   (SN.55.46 更新)
相應部55相應46經/概要經(入流相應/大篇/修多羅)(莊春江譯)[SA.1126]
  「比丘們!具備四法的聖弟子入流者、不墮惡趣法者、決定者正覺為彼岸者,哪四個?比丘們!這裡,聖弟子在佛上具備不壞淨:『像這樣,那位世尊是……(中略)天-人們的大師佛陀、世尊。』在法上……(中略)在僧團上……(中略)具備聖者喜愛的諸戒:無毀壞的……(中略)轉起定的。比丘們!具備這四法的聖弟子是入流者、不墮惡趣法者、決定者、正覺為彼岸者。」
SN.55.46/(6) Suddhakasuttaṃ
   1042. “Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.
   “Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):