` SN.55.37
經號:   
   (SN.55.37 更新)
相應部55相應37經/摩訶男經(入流相應/大篇/修多羅)(莊春江譯)[SA.927]
  有一次世尊住在釋迦族人的迦毘羅衛城尼拘律園。
  那時,釋迦族人摩訶男去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的釋迦族人摩訶男對世尊說這個:
  「大德!什麼情形是優婆塞?」
  「摩訶男!當已歸依佛、已歸依法、已歸依僧團,摩訶男!這個情形是優婆塞。」
  「大德!又,什麼情形是具足戒的優婆塞?」
  「摩訶男!當優婆塞是離殺生者,是離未給予而取者,是離邪淫者,是離妄語者,是離榖酒、果酒、酒放逸處者時,摩訶男!這個情形是具足戒的優婆塞。」
  「大德!又,什麼情形是具足信的優婆塞?」
  「摩訶男!這裡,優婆塞是有信者,他信如來的:『像這樣,那位世尊……(中略)天-人們的大師佛陀、世尊。』摩訶男!這個情形是具足信的優婆塞。」
  「大德!又,什麼情形是具足施捨的優婆塞?」
  「摩訶男!這裡,優婆塞以離慳垢之心住於在家,是自由施捨者,親手施與者、樂於棄捨者、回應乞求者、樂於布施物均分者,摩訶男!這個情形,優婆塞具足施捨。」
  「大德!又,什麼情形是具足慧的優婆塞?」
  「摩訶男!這裡,優婆塞是有慧者,具備導向生起與滅沒、聖、洞察、導向苦的完全滅盡之慧,摩訶男!這個情形,優婆塞具足慧。」
SN.55.37/(7) Mahānāmasuttaṃ
   1033. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca–
   “Kittāvatā nu kho, bhante, upāsako hotī”ti? “Yato kho, mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti– ettāvatā kho, mahānāma, upāsako hotī”ti.
   “Kittāvatā pana, bhante, upāsako sīlasampanno hotī”ti? “Yato kho, mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjappamādaṭṭhānā paṭivirato hoti,– ettāvatā kho, mahānāma, upāsako sīlasampanno hotī”ti.
   “Kittāvatā pana, bhante, upāsako saddhāsampanno hotī”ti? “Idha, mahānāma, upāsako saddho hoti, saddahati tathāgatassa bodhiṃ – itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Ettāvatā kho, mahānāma, upāsako saddhāsampanno hotī”ti.
   “Kittāvatā pana, bhante, upāsako cāgasampanno hotī”ti? “Idha, mahānāma, upāsako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato– ettāvatā kho, mahānāma, upāsako cāgasampanno hotī”ti.
   “Kittāvatā pana, bhante, upāsako paññāsampanno hotī”ti? “Idha, mahānāma, upāsako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā– ettāvatā kho, mahānāma, upāsako paññāsampanno hotī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):