經號:   
   (SN.55.27 更新)
相應部55相應27經/給孤獨經第二(入流相應/大篇/修多羅)(莊春江譯)[SA.1031]
  起緣於舍衛城。
  當時,屋主給孤獨是生病者、受苦者、重病者。
  那時,屋主給孤獨召喚某位男子:
  「喂!男子!來!請你去見尊者阿難。抵達後,請你以我的名義以頭禮拜尊者阿難的足:『大德!屋主給孤獨是生病者、受苦者、重病者,他以頭禮拜尊者阿難的足。』以及請你這麼說:『大德!請尊者阿難出自憐愍,去屋主給孤獨的住處,那就好了!』」
  「是的。」那位男子回答屋主給孤獨後,去見尊者阿難。抵達後,向尊者阿難問訊後,在一旁坐下。在一旁坐下的那位男子對尊者阿難說這個:「大德!屋主給孤獨是生病者、受苦者、重病者,他以頭禮拜尊者阿難的足,且這麼說:『大德!請尊者阿難出自憐愍,去屋主給孤獨的住處,那就好了!』」
  尊者阿難以沈默狀態同意。
  那時,尊者阿難午前時穿衣、拿起衣鉢後,去屋主給孤獨的住處。抵達後,在設置的座位坐下。坐下後,尊者阿難對屋主給孤獨說這個:
  「屋主!是否能被你忍受?是否能被[你]維持生活?是否苦的感受減退、不增進,減退的結局被知道,非增進?」
  「大德!不能被我忍受,不能被[我]維持,我強烈苦的感受增進、不減退,增進的結局被知道,非減退。」
  「屋主!具備四法之未聽聞的一般人有恐懼、有僵硬狀態(恐怖)、有來生死亡的害怕,哪四個?
  屋主!這裡,未聽聞的一般人在佛上具備無淨信,而且,當看見在自己之中那個他的在佛上無淨信時,有恐懼、有僵硬狀態、有來生死亡的害怕。
  再者,屋主!未聽聞的一般人在法上具備無淨信,而且,當看見在自己之中那個他的在法上無淨信時,有恐懼、有僵硬狀態、有來生死亡的害怕。
  再者,屋主!未聽聞的一般人在僧團上具備無淨信,而且,當看見在自己之中那個他的在僧團上無淨信時,有恐懼、有僵硬狀態、有來生死亡的害怕。
  再者,屋主!未聽聞的一般人具備破戒,而且,當看見在自己之中那個他的破戒時,有恐懼、有僵硬狀態、有來生死亡的害怕。
  屋主!具備這四法之未聽聞的一般人有恐懼、有僵硬狀態、有來生死亡的害怕。
  屋主!具備四法之有聽聞的聖弟子沒有恐懼、沒有僵硬狀態、沒有來生死亡的害怕,哪四個?
  屋主!這裡,有聽聞的聖弟子在佛上具備不壞淨:『像這樣,那位世尊是……(中略)天-人們的大師佛陀、世尊。』而且,當看見在自己之中那個他的在佛上不壞淨時,沒有恐懼、沒有僵硬狀態、沒有來生死亡的害怕。
  再者,屋主!有聽聞的聖弟子在法上具備不壞淨:『被世尊善說的法是……(中略)應該被智者各自經驗的。』而且,當看見在自己之中那個他的在法上不壞淨時,沒有恐懼、沒有僵硬狀態、沒有來生死亡的害怕。
  再者,屋主!有聽聞的聖弟子在僧團上具備不壞淨:『世尊的弟子僧團是善行者……(中略)世間的無上福田。』而且,當看見在自己之中那個他的在僧團上不壞淨時,沒有恐懼、沒有僵硬狀態、沒有來生死亡的害怕。
  再者,屋主!有聽聞的聖弟子具備聖者喜愛的諸戒:無毀壞的……(中略)轉起定的。而且,當看見在自己之中那個他的聖者喜愛的諸戒時,沒有恐懼、沒有僵硬狀態、沒有來生死亡的害怕。
  屋主!具備這四法之有聽聞的聖弟子沒有恐懼、沒有僵硬狀態、沒有來生死亡的害怕。」
  「阿難大德!我不害怕,為何我要(將)害怕?大德!因為我在佛上具備不壞淨:『像這樣,那位世尊是……(中略)天-人們的大師、佛陀、世尊。』在法上……(中略)我在僧團上具備不壞淨:『世尊的弟子僧團是善行者……(中略)世間的無上福田。』大德!凡這些被世尊教導的在家方正學處,我沒看見在自己之中那些的任何毀壞。」
  「屋主!是你的利得,屋主!是你的善得的:屋主!入流果被你記說。」
SN.55.27/(7) Dutiya-anāthapiṇḍikasuttaṃ
   1023. Sāvatthinidānaṃ. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi– “ehi tvaṃ, ambho purisa, yenāyasmā ānando tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda – ‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato ānandassa pāde sirasā vandatī’ti. Evañca vadehi– ‘sādhu kira, bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’”ti.
   “Evaṃ, bhante”ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca– “anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato ānandassa pāde sirasā vandati. Evañca vadati– ‘sādhu kira, bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’”ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
   Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca– “kacci te, gahapati, khamanīyaṃ, kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo”ti? “Na me, bhante, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo”ti.
   “Catūhi kho, gahapati, dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ. Katamehi catūhi? Idha, gahapati, assutavā puthujjano buddhe appasādena samannāgato hoti. Tañca panassa buddhe appasādaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ.
   “Puna caparaṃ, gahapati, assutavā puthujjano dhamme appasādena samannāgato hoti. Tañca panassa dhamme appasādaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ.
   “Puna caparaṃ, gahapati, assutavā puthujjano saṅghe appasādena samannāgato hoti. Tañca panassa saṅghe appasādaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ.
   “Puna caparaṃ, gahapati, assutavā puthujjano dussīlyena samannāgato hoti. Tañca panassa dussīlyaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ. Imehi kho, gahapati, catūhi dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ.
   “Catūhi kho, gahapati, dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ. Katamehi catūhi? Idha, gahapati, sutavā ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Tañca panassa buddhe aveccappasādaṃ attani samanupassato na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ.
   “Puna caparaṃ, gahapati, sutavā ariyasāvako dhamme aveccappasādena samannāgato hoti– svākkhāto bhagavatā dhammo …pe… paccattaṃ veditabbo viññūhīti. Tañca panassa dhamme aveccappasādaṃ attani samanupassato na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ.
   “Puna caparaṃ, gahapati, sutavā ariyasāvako saṅghe aveccappasādena samannāgato hoti– suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṃ puññakkhettaṃ lokassāti. Tañca panassa saṅghe aveccappasādaṃ attani samanupassato na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ.
   “Puna caparaṃ, gahapati, sutavā ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Tāni ca panassa ariyakantāni sīlāni attani samanupassato na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ. Imehi kho, gahapati, catūhi dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayan”ti.
   “Nāhaṃ, bhante ānanda, bhāyāmi. Kyāhaṃ bhāyissāmi! Ahañhi, bhante, buddhe aveccappasādena samannāgato homi– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe aveccappasādena samannāgato homi– suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṃ puññakkhettaṃ lokassāti. Yāni cimāni, bhante, bhagavatā gihisāmīcikāni sikkhāpadāni desitāni, nāhaṃ tesaṃ kiñci attani khaṇḍaṃ samanupassāmī”ti “Lābhā te, gahapati, suladdhaṃ te, gahapati! Sotāpattiphalaṃ tayā, gahapati, byākatan”ti. Sattamaṃ.
漢巴經文比對(莊春江作):
  「有來生死亡的害怕」(hoti samparāyikaṃ maraṇabhayaṃ),菩提比丘長老英譯為「有即將死亡的害怕」(there is fear of imminent death)。按:《顯揚真義》以「有起因於來生死亡的害怕」(samparāyahetukaṃ maraṇabhayaṃ)解說,這是預期性的害怕。