經號:   
   (SN.55.23 更新)
相應部55相應23經/釋迦族喬塔經(入流相應/大篇/修多羅)(莊春江譯)[SA.935]
  起源於迦毘羅衛城。
  那時,釋迦族摩訶男去見釋迦族喬塔。抵達後,對釋迦族喬塔說這個:
  「喬塔!你了知具備多少法的個人為入流者、不墮惡趣法者、決定者以正覺為彼岸者呢?」
  「摩訶男!我了知具備三法的個人為入流者、不墮惡趣法者、決定者、以正覺為彼岸者,哪三個?摩訶男!這裡,聖弟子在佛上具備不壞淨:『像這樣,那位世尊……(中略)天-人們的大師佛陀、世尊。』在法上……(中略)在僧團上具備不壞淨:『世尊的弟子僧團是善行者……(中略)世間的無上福田。』摩訶男!我了知具備這三法的個人為入流者、不墮惡趣法者、決定者、以正覺為彼岸者。摩訶男!那麼,你了知具備多少法的個人為入流者、不墮惡趣法者、決定者、以正覺為彼岸者呢?」
  「喬塔!我了知具備四法的個人為入流者、不墮惡趣法者、決定者、以正覺為彼岸者,哪四個?喬塔!這裡,聖弟子在佛上具備不壞淨:『像這樣,那位世尊……(中略)天-人們的大師、佛陀、世尊。』在法上……(中略)在僧團上……(中略)具備聖者喜愛的諸戒:無毀壞的……(中略)轉起定的。喬塔!我了知具備這四法的個人為入流者、不墮惡趣法者、決定者、以正覺為彼岸者。」
  「請你等一下,摩訶男!請等一下,摩訶男!僅世尊能知道具備或不具備這些法。」
  「喬塔!我們走,讓我們去見世尊。抵達後,告知世尊這件事。」
  那時,釋迦族摩訶男與釋迦族喬塔去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的釋迦族摩訶男對世尊說這個:
  「大德!這裡,我去見釋迦族喬塔。抵達後,對釋迦族喬塔說這個:『喬塔!你了知具備多少法的個人為入流者、不墮惡趣法者、決定者、以正覺為彼岸者嗎?』大德!在這麼說時,釋迦族喬塔對我說這個:『摩訶男!我了知具備三法的個人為入流者、不墮惡趣法者、決定者、以正覺為彼岸者,哪三個?摩訶男!這裡,聖弟子在佛上具備不壞淨:「像這樣,那位世尊……(中略)天-人們的大師、佛陀、世尊。」對法……(中略)在僧團上具備不壞淨:「世尊的弟子僧團是善行者……(中略)世間的無上福田。」摩訶男!我了知具備這三法的個人為入流者、不墮惡趣法者、決定者、以正覺為彼岸者。摩訶男!那麼,你了知具備多少法的個人為入流者、不墮惡趣法者、決定者、以正覺為彼岸者呢?』大德!在這麼說時,我對釋迦族喬塔說這個:『喬塔!我了知具備四法的個人為入流者、不墮惡趣法者、決定者、以正覺為彼岸者,哪四個?喬塔!這裡,聖弟子在佛上具備不壞淨:「像這樣,那位世尊……(中略)天-人們的大師、佛陀、世尊。」在法上……(中略)在僧團上……(中略)具備聖者喜愛的諸戒:「無毀壞的……(中略)轉起定的。」喬塔!我了知具備這四法的個人為入流者、不墮惡趣法者、決定者、以正覺為彼岸者。』
  大德!在這麼說時,釋迦族喬塔對我說這個:『請你等一下,摩訶男!請等一下,摩訶男!僅世尊能知道具備或不具備這些法。』大德!這裡,如果就某種法的爭論生起:如果世尊是一邊,比丘僧團是一邊,我就是往世尊那一邊者,大德!請世尊記得這麼淨信的我。大德!這裡,如果就某種法的爭論生起:如果世尊是一邊,比丘僧團與比丘尼僧團是一邊,我就是往世尊那一邊者,大德!請世尊記得這麼淨信的我。大德!這裡,如果就某種法的爭論生起:如果世尊是一邊,比丘僧團、比丘尼僧團與優婆塞是一邊,我就是往世尊那一邊者,大德!請世尊記得這麼淨信的我。大德!這裡,如果就某種法的爭論生起:如果世尊是一邊,比丘僧團、比丘尼僧團、優婆塞與優婆夷是一邊,我就是往世尊那一邊者,大德!請世尊記得這麼淨信的我。大德!這裡,如果就某種法的爭論生起:如果世尊是一邊,比丘僧團、比丘尼僧團、優婆塞、優婆夷與包括天、魔、梵的世間;包括沙門婆羅門,包括天-人的世代是一邊,我就是往世尊那一邊者,大德!請世尊記得這麼淨信的我。」
  「喬塔!對這麼說的釋迦族摩訶男,你怎麼說?」
  「大德!對這麼說的釋迦族摩訶男,除了好,除了善巧外,我不說什麼。」
SN.55.23/(3) Godhasakkasuttaṃ
   1019. Kapilavatthunidānaṃ Atha kho mahānāmo sakko yena godhā sakko tenupasaṅkami; upasaṅkamitvā godhaṃ sakkaṃ etadavoca – “katihi tvaṃ, godhe, dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇan”ti?
   “Tīhi khvāhaṃ, mahānāma, dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi tīhi? Idha, mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe aveccappasādena samannāgato hoti – suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṃ puññakkhettaṃ lokassāti. Imehi khvāhaṃ, mahānāma, tīhi dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ.
   “Tvaṃ pana, mahānāma, katihi dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇan”ti? “Catūhi khvāhaṃ, godhe, dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi catūhi? Idha, godhe, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Imehi khvāhaṃ, godhe, catūhi dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇan”ti.
   “Āgamehi tvaṃ, mahānāma, āgamehi tvaṃ, mahānāma! Bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vā”ti. “Āyāma, godhe, yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato etamatthaṃ ārocessāmā”ti. Atha kho mahānāmo sakko godhā ca sakko yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca–
   “Idhāhaṃ bhante, yena godhā sakko tenupasaṅkamiṃ; upasaṅkamitvā godhaṃ sakkaṃ etadavocaṃ– ‘katihi tvaṃ, godhe, dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ’? Evaṃ vutte, bhante, godhā sakko maṃ etadavoca–
   “Tīhi khvāhaṃ, mahānāma, dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi tīhi? Idha, mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe aveccappasādena samannāgato hoti – suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṃ puññakkhettaṃ lokassāti. Imehi khvāhaṃ, mahānāma, tīhi dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Tvaṃ pana, mahānāma, katamehi dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇan”ti?
   “Evaṃ vuttāhaṃ, bhante, godhaṃ sakkaṃ etadavocaṃ– ‘catūhi khvāhaṃ, godhe, dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi catūhi? Idha, godhe, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Imehi khvāhaṃ, godhe, catūhi dhammehi samannāgataṃ sotāpannapuggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇan’”ti.
   “Evaṃ vutte, bhante, godhā sakko maṃ etadavoca– ‘āgamehi tvaṃ, mahānāma, āgamehi tvaṃ, mahānāma! Bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vā’”ti. “Idha bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho ca. Yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ pasannaṃ maṃ, bhante, bhagavā dhāretu. Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho ca. Yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ pasannaṃ maṃ, bhante, bhagavā dhāretu. Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho ca upāsakā ca. Yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ pasannaṃ maṃ, bhante, bhagavā dhāretu. Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho upāsakā upāsikāyo ca. Yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ pasannaṃ maṃ, bhante, bhagavā dhāretu. Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho upāsakā upāsikāyo sadevako ca loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā. Yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ pasannaṃ maṃ, bhante, bhagavā dhāretū”ti. “Evaṃvādī tvaṃ, godhe, mahānāmaṃ sakkaṃ kiṃ vadesī”ti? “Evaṃvādāhaṃ, bhante, mahānāmaṃ sakkaṃ na kiñci vadāmi, aññatra kalyāṇā aññatra kusalā”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):