3.色勒那尼品
相應部55相應21經/摩訶男經第一(入流相應/大篇/修多羅)(莊春江譯)
被我這麼聽聞:
有一次,世尊住在釋迦族人的迦毘羅衛城尼拘律園。
那時,釋迦族人摩訶男去見世尊。抵達後,向世尊
問訊後,在一旁坐下。在一旁坐下的釋迦族人摩訶男對世尊說這個:
「
大德!這裡,迦毘羅衛城是繁榮的,同時也富裕的,以及人多的、人雜亂的。大德!那個我拜訪世尊或值得尊敬的
比丘們後,在傍晚當進入迦毘羅衛城時,遇到遊走的象,也遇到遊走的馬,也遇到遊走的車,也遇到遊走的貨車,也遇到遊走的人。大德!在那時,對那個我來說就忘失關於佛之念,忘失關於法之念,忘失關於僧伽之念。大德!那個我這麼想:『如果在這時我死去,我的趣處是什麼?來世是什麼?』」
「摩訶男!你不要害怕,摩訶男!你不要害怕,你將有無惡的死、無惡的死亡(你的無惡的死、無惡的死亡將存在)。摩訶男!凡任何長久心已遍
修習信、心已遍修習戒、心已遍修習所聞的、心已遍修習施捨、心已遍修習慧者,他的這身體:有色的、
四大的、父母生成的、米粥積聚的、無常-塗身-
按摩-破壞-分散法,就在這裡,烏鴉吃,或鷲吃,或鷹吃,或狗吃,或狐狼吃,或許多種生出的蟲吃,而凡長久他的心已遍修習信……(中略)心已遍修習慧者,他是走到向上的,走到殊勝的。
摩訶男!猶如男子投酥陶瓶或油陶瓶入深水池後破裂,在那裡,凡是碎片或破片,它是走到向下的,而在那裡,凡是酥或油,它是走到殊勝的。同樣的,摩訶男!凡長久心已遍修習信……(中略)心已遍修習慧者,他的這身體:有色的、四大的、父母生成的、米粥積聚的、無常-塗身-按摩-破壞-分散法,就在這裡,烏鴉吃,或鷲吃,或鷹吃,或狗吃,或狐狼吃,或許多種生出的蟲吃,而凡長久他的心已遍修習信……心已遍修習慧者,他是走到向上的,走到殊勝的。
摩訶男!又,長久你的心已遍修習信……心已遍修習慧,摩訶男!你不要害怕,摩訶男!你不要害怕,你將有無惡的死、無惡的死亡。」
3. Saraṇānivaggo
SN.55.21/(1) Paṭhamamahānāmasuttaṃ
1017. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca– “idaṃ, bhante, kapilavatthu iddhañceva phītañca bāhujaññaṃ ākiṇṇamanussaṃ sambādhabyūhaṃ. So khvāhaṃ, bhante, bhagavantaṃ vā payirupāsitvā manobhāvanīye vā bhikkhū sāyanhasamayaṃ kapilavatthuṃ pavisanto; bhantenapi hatthinā samāgacchāmi bhantenapi assena samāgacchāmi; bhantenapi rathena samāgacchāmi; bhantenapi sakaṭena samāgacchāmi; bhantenapi purisena samāgacchāmi. Tassa mayhaṃ, bhante, tasmiṃ samaye mussateva bhagavantaṃ ārabbha sati, mussati dhammaṃ ārabbha sati, mussati saṅghaṃ ārabbha sati. Tassa mayhaṃ, bhante, evaṃ hoti– ‘imamhi cāhaṃ samaye kālaṃ kareyyaṃ, kā mayhaṃ gati, ko abhisamparāyo’”ti?
“Mā bhāyi, mahānāma, mā bhāyi, mahānāma! Apāpakaṃ te maraṇaṃ bhavissati apāpikā kālaṃkiriyā. Yassa kassaci, mahānāma, dīgharattaṃ saddhāparibhāvitaṃ cittaṃ sīlaparibhāvitaṃ cittaṃ sutaparibhāvitaṃ cittaṃ cāgaparibhāvitaṃ cittaṃ paññāparibhāvitaṃ cittaṃ, tassa yo hi khvāyaṃ kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādana-parimaddanabhedanaviddhaṃsanadhammo. Taṃ idheva kākā vā khādanti gijjhā vā khādanti kulalā vā khādanti sunakhā vā khādanti siṅgālā vā khādanti vividhā vā pāṇakajātā khādanti; yañca khvassa cittaṃ dīgharattaṃ saddhāparibhāvitaṃ …pe… paññāparibhāvitaṃ taṃ uddhagāmi hoti visesagāmi.
“Seyyathāpi, mahānāma, puriso sappikumbhaṃ vā telakumbhaṃ vā gambhīraṃ udakarahadaṃ ogāhitvā bhindeyya. Tatra yā assa sakkharā vā kaṭhalā vā sā adhogāmī assa, yañca khvassa tatra sappi vā telaṃ vā taṃ uddhagāmi assa visesagāmi. Evameva kho, mahānāma, yassa kassaci dīgharattaṃ saddhāparibhāvitaṃ cittaṃ …pe… paññāparibhāvitaṃ cittaṃ tassa yo hi khvāyaṃ kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo taṃ idheva kākā vā khādanti gijjhā vā khādanti kulalā vā khādanti sunakhā vā khādanti siṅgālā vā khādanti vividhā vā pāṇakajātā khādanti; yañca khvassa cittaṃ dīgharattaṃ saddhāparibhāvitaṃ …pe… paññāparibhāvitaṃ taṃ uddhagāmi hoti visesagāmi. Tuyhaṃ kho pana, mahānāma, dīgharattaṃ saddhāparibhāvitaṃ cittaṃ …pe… paññāparibhāvitaṃ cittaṃ Mā bhāyi, mahānāma mā bhāyi, mahānāma! Apāpakaṃ te maraṇaṃ bhavissati, apāpikā kālaṃkiriyā”ti. Paṭhamaṃ.