經號:   
   (SN.55.9 更新)
相應部55相應9經/磚屋經第二(入流相應/大篇/修多羅)(莊春江譯)[SA.851]
  在一旁坐下的尊者阿難對世尊說這個:
  「大德!名叫無憂的比丘死了,他的趣處是什麼?來世是什麼?大德!名叫無憂的比丘尼死了……(中略)大德!名叫無憂的優婆塞死了……(中略)大德!名叫無憂的優婆夷死了,她的趣處是什麼?來世是什麼?」
  「阿難!已命終的無憂比丘以諸漏的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫慧解脫。……(中略)(與先前的解說同一因緣)
  阿難!這是那個法鏡法的教說,凡具備的聖弟子,當希望時,就以自己對自己記說:『我是地獄已盡者,畜生界已盡者,餓鬼界已盡者,苦界惡趣下界已盡者,我是入流者、不墮惡趣法者、決定者正覺為彼岸者。』」
SN.55.9/(9) Dutiyagiñjakāvasathasuttaṃ
   1005. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “asoko nāma, bhante, bhikkhu kālaṅkato; tassa kā gati, ko abhisamparāyo? Asokā nāma, bhante, bhikkhunī kālaṅkatā …pe… asoko nāma, bhante, upāsako kālaṅkato …pe… asokā nāma, bhante, upāsikā kālaṅkatā; tassā kā gati, ko abhisamparāyo”ti?
   “Asoko, ānanda, bhikkhu kālaṅkato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi …pe… (purimaveyyākaraṇena ekanidānaṃ).
   “Ayaṃ kho so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti. Navamaṃ.
漢巴經文比對(莊春江作):