經號:   
   (SN.54.20 更新)
相應部54相應20經/漏的滅盡經(入出息相應/大篇/修多羅)(莊春江譯)
  「……轉起諸的滅盡,比丘們!入出息念之定怎樣已修習、已多作,轉起結的捨斷……轉起煩惱潛在趨勢的根除……轉起[生命]旅途的遍知……轉起諸漏的滅盡?比丘們!這裡,比丘到林野,或到樹下……(中略)他學習:『隨看斷念地,我將吸氣。』學習:『隨看斷念地,我將呼氣。』
  比丘們!這樣,入出息念之定已修習、這麼已多作,轉起結的捨斷……轉起煩惱潛在趨勢的根除……轉起[生命]旅途的遍知……轉起諸漏的滅盡。」
  第二品,其攝頌
  「一奢能伽羅、會疑惑的,阿難二則在後,
   比丘、結、煩惱潛在趨勢,[生命]旅途、漏的滅盡。」
  入出息相應第十。
SN.54.20/(10) Āsavakkhayasuttaṃ
   996. Āsavānaṃ khayāya saṃvattati. Kathaṃ bhāvito ca, bhikkhave, ānāpānassatisamādhi kathaṃ bahulīkato saṃyojanappahānāya saṃvattati… anusayasamugghātāya saṃvattati… addhānapariññāya saṃvattati… āsavānaṃ khayāya saṃvattati? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā …pe. paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho, bhikkhave, ānāpānassatisamādhi evaṃ bahulīkato saṃyojanappahānāya saṃvattati …pe… anusayasamugghātāya saṃvattati …pe… addhānapariññāya saṃvattati …pe… āsavānaṃ khayāya saṃvattatīti. Dasamaṃ.
   Dutiyo vaggo.
   Tassuddānaṃ–
   Icchānaṅgalaṃ kaṅkheyyaṃ, ānandā apare duve;
   Bhikkhū saṃyojanānusayā, addhānaṃ āsavakkhayanti.
   Ānāpānasaṃyuttaṃ dasamaṃ.
漢巴經文比對(莊春江作):