經號:   
   (SN.54.14 更新)
相應部54相應14經/阿難經第二(入出息相應/大篇/修多羅)(莊春江譯)
  那時,尊者阿難去見世尊。抵達後,向世尊問訊後,在一旁坐下。世尊對在一旁坐下的尊者阿難說這個:
  「阿難!有一法已修習、已多作,使四法完成;四法已修習、已多作,使七法完成;七法已修習、已多作,使二法完成嗎?」
  「大德!我們的法以世尊為根本……(中略)。」……
  「阿難!有一法修習、已多作,使四法完成;四法已修習、已多作,使七法完成;七法已修習、已多作,使二法完成。
  阿難!而哪一法,已修習、已多作,使四法完成;四法已修習、已多作,使七法完成;七法已修習、已多作,使二法完成呢?阿難!入出息念之定是一法,已修習、已多作,使四念住完成;四念住已修習、已多作,使七覺支完成;七覺支已修習、已多作,使明與解脫完成。
  阿難!而入出息念之定怎樣已修習、怎樣已多作,使四念住完成呢?阿難!這裡,比丘到林野……(中略)。
  阿難!七覺支這樣已修習、這樣已多作,使明與解脫完。」
SN.54.14/(4) Dutiya-ānandasuttaṃ
   990. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca– “atthi nu kho, ānanda, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā, satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī”ti. Bhagavaṃmūlakā no, bhante, dhammā …pe… “atthānanda, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti.
   “Katamo cānanda, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti? Ānāpānassatisamādhi, ānanda, ekadhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentī”ti. “Kathaṃ bhāvito cānanda, ānāpānassatisamādhi, kathaṃ bahulīkato cattāro satipaṭṭhāne paripūreti? Idhānanda, bhikkhu araññagato vā …pe… evaṃ bhāvitā kho, ānanda, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):