相應部54相應12經/會疑惑的經(入出息相應/大篇/修多羅)(莊春江譯)[SA.808]
有一次,
尊者羅瑪沙迦賓亞住在釋迦族人的迦毘羅衛城尼拘律園。
那時,釋迦族人摩訶男去見尊者羅瑪沙迦賓亞。抵達後,向尊者羅瑪沙迦賓亞
問訊後,在一旁坐下。在一旁坐下的釋迦族人摩訶男對尊者羅瑪沙迦賓亞說這個:
「
大德!那個有學住即是那個
如來住呢?還是有學住是一,如來住是另一呢?」
「摩訶男
學友!那個有學住非即是那個如來住,有學住是一,如來住是另一。摩訶男學友!凡那些心意未達成、住於希求著無上
軛安穩的
有學比丘,他們
捨斷五蓋後而住,哪五個呢?捨斷
欲的意欲蓋後而住、惡意蓋……惛沈睡眠蓋……掉舉後悔蓋……捨斷疑惑蓋後而住。摩訶男學友!凡那些心意未達成、住於希求著無上軛安穩的有學比丘,他們捨斷這些五蓋後而住。
摩訶男學友!而凡那些漏已滅盡、已完成、
應該被作的已作、負擔已卸、
自己的利益已達成、
有之結已被滅盡、以
究竟智解脫的
阿羅漢比丘,他們的五蓋已被捨斷,根已被切斷,
[如]已斷根的棕櫚樹,
成為非有,
為未來不生之物,哪五個呢?欲的意欲蓋已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物、惡意蓋已被捨斷……惛沈睡眠蓋……掉舉後悔蓋……疑惑蓋已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。摩訶男學友!凡那些漏已滅盡、已完成、應該被作的已作、負擔已卸、自己的利益已達成、有之結已被滅盡、以究竟智解脫的阿羅漢比丘,他們的這些五蓋已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。
摩訶男學友!以這個法門,這也能被知道:關於有學住是一,如來住是另一。
摩訶男學友!有一次,
世尊住在一奢能伽羅的一奢能伽羅叢林中。摩訶男學友!在那裡,世尊召喚比丘們:『比丘們!我想要
獨坐三個月,我不應該被任何人來見,除了以一位送
施食者外。』
『是的,
大德!』
摩訶男學友!那些比丘回答世尊後,在那裡,確實沒任何人去見世尊,除了以一位送施食者外。
那時,經過那三個月,世尊從獨坐出來,召喚比丘們:『比丘們!如果
其他外道遊行者們這麼問:「
道友們!
沙門喬達摩多以什麼住處在
雨季安居中住呢?」比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者:「道友們!世尊在雨季安居中多住於
入出息念之定。」
比丘們!這裡,我具念地吸氣、具念地呼氣:
當吸氣長時,知道:「我吸氣長。」
當呼氣長時,知道:「我呼氣長。」
……(中略)
知道:「
隨看著斷念,我將吸氣。」
知道:「隨看著斷念,我將呼氣。」
比丘們!凡當正確說時,能說它是「聖住」、「梵住」、「
如來住」者,那是入出息念之定,當正確說時,能說它是「聖住」、「梵住」、「如來住」。
比丘們!凡那些有心意未達成、住於希求著無上軛安穩的學比丘,他們的入出息念之定已
修習、已
多作,轉起諸漏的滅盡。
比丘們!而凡那些漏已滅盡、已完成、應該被作的已作、負擔已卸、自己的利益已達成、有之結已被滅盡、以究竟智解脫的阿羅漢比丘,他們的入出息念之定已修習、已多作,就轉起當生樂的住處,以及念、正知。
比丘們!當正確說時,凡能說它是「聖住」、「梵住」、「如來住」者,那是入出息念之定,當正確說時,能說它是「聖住」、「梵住」、「如來住」。』
摩訶男學友!以這個法門,這也能被知道:關於有學住是一,如來住是另一。」
SN.54.12/(2) Kaṅkheyyasuttaṃ
988. Ekaṃ samayaṃ āyasmā lomasakaṃbhiyo sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yenāyasmā lomasakaṃbhiyo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ lomasakaṃbhiyaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko āyasmantaṃ lomasakaṃbhiyaṃ etadavoca– “so eva nu kho, bhante, sekho vihāro so tathāgatavihāro, udāhu aññova sekho vihāro añño tathāgatavihāro”ti?
“Na kho, āvuso mahānāma, sveva sekho vihāro, so tathāgatavihāro. Añño kho, āvuso mahānāma, sekho vihāro, añño tathāgatavihāro. Ye te, āvuso mahānāma, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, te pañca nīvaraṇe pahāya viharanti. Katame pañca? Kāmacchandanīvaraṇaṃ pahāya viharanti, byāpādanīvaraṇaṃ …pe… thinamiddhanīvaraṇaṃ …pe… uddhaccakukkuccanīvaraṇaṃ …pe… vicikicchānīvaraṇaṃ pahāya viharanti.
“Yepi te, āvuso mahānāma, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, te ime pañca nīvaraṇe pahāya viharanti.
“Ye ca kho te, āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, tesaṃ pañca nīvaraṇā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Katame pañca? Kāmacchandanīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ; byāpādanīvaraṇaṃ pahīnaṃ …pe… thinamiddhanīvaraṇaṃ …pe… uddhaccakukkuccanīvaraṇaṃ …pe… vicikicchānīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ.
“Ye te, āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, tesaṃ ime pañca nīvaraṇā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tadamināpetaṃ, āvuso mahānāma, pariyāyena veditabbaṃ yathā– aññova sekho vihāro, añño tathāgatavihāro.
“Ekamidaṃ, āvuso mahānāma, samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tatra kho, āvuso mahānāma, bhagavā bhikkhū āmantesi– ‘icchāmahaṃ, bhikkhave, temāsaṃ paṭisallīyituṃ. Nāmhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā’ti. ‘Evaṃ, bhante’ti kho, āvuso mahānāma, te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.
“Atha kho, āvuso, bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi– ‘sace kho, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ– katamenāvuso, vihārena samaṇo gotamo vassāvāsaṃ bahulaṃ vihāsīti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha– ānāpānassatisamādhinā kho, āvuso, bhagavā vassāvāsaṃ bahulaṃ vihāsīti. Idhāhaṃ, bhikkhave sato assasāmi, sato passasāmi. Dīghaṃ assasanto dīghaṃ assasāmīti pajānāmi, dīghaṃ passasanto dīghaṃ passasāmīti pajānāmi …pe… paṭinissaggānupassī assasissāmīti pajānāmi, paṭinissaggānupassī passasissāmī’ti pajānāmi”.
“Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya– ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi. Ānāpānassatisamādhiṃ sammā vadamāno vadeyya– ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi.
“Ye te, bhikkhave, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tesaṃ ānāpānassatisamādhi bhāvito bahulīkato āsavānaṃ khayāya saṃvattati.
“Ye ca kho te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, tesaṃ ānāpānassatisamādhi bhāvito bahulīkato diṭṭheva dhamme sukhavihārāya ceva saṃvattati satisampajaññāya ca.
“Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya– ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi. Ānāpānassatisamādhiṃ sammā vadamāno vadeyya– ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipī”ti. “Iminā kho etaṃ, āvuso mahānāma, pariyāyena veditabbaṃ, yathā– aññova sekho vihāro, añño tathāgatavihāro”ti. Dutiyaṃ.