經號:   
   (SN.54.5 更新)
相應部54相應5經/大果經第二(入出息相應/大篇/修多羅)(莊春江譯)[SA.804]
  「比丘們!入出息念修習、已多作,有大果、大效益
  比丘們!而怎樣入出息念已修習、怎樣已多作,有大果、大效益呢?
  比丘們!這裡,到林野的,或到樹下的,或到空屋的比丘坐下,盤腿、定置端直的身體、建立面前的念後他只具念地吸氣、只具念地呼氣:
  ……(中略)
  學習:『隨看斷念地,我將吸氣。』學習:『隨看斷念地,我將呼氣。』
  比丘們!這樣,入出息念已修習、這樣已多作,有大果、大效益。
  比丘們!在入出息念這麼已修習、這麼已多作時,七果、七利益能被預期,哪七果、七利益呢?
  在當生提前達成完全智
  如果在當生未提前達成完全智,那麼在死時達成完全智。
  如果在當生未提前達成完全智,如果在死時未達成完全智,那麼以五下分結的滅盡,成為中般涅槃者。
  ……(中略)為生般涅槃者。
  ……(中略)為無行般涅槃者。
  ……(中略)為有行般涅槃者。
  ……(中略)為上流到阿迦膩吒者。
  比丘們!在這樣,入出息念已修習、這樣已多作時,這些七果、七利益能被預期。」
SN.54.5/(5) Dutiyaphalasuttaṃ
   981. “Ānāpānassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca, bhikkhave, ānāpānassati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, satova passasati …pe… ‘paṭinissaggānupassī assasissāmī’ti sikkhati, ‘paṭinissaggānupassī passasissāmī’ti sikkhati. Evaṃ bhāvitā kho, bhikkhave, ānāpānassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā.
   “Evaṃ bhāvitāya kho, bhikkhave, ānāpānassatiyā evaṃ bahulīkatāya satta phalā sattānisaṃsā pāṭikaṅkhā. Katame satta phalā sattānisaṃsā? Diṭṭheva dhamme paṭikacca aññaṃ ārādheti; no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti. Atha maraṇakāle aññaṃ ārādheti; no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce maraṇakāle aññaṃ ārādheti. Atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti… upahaccaparinibbāyī hoti… asaṅkhāraparinibbāyī hoti… sasaṅkhāraparinibbāyī hoti… uddhaṃsoto hoti akaniṭṭhagāmī– evaṃ bhāvitāya kho, bhikkhave, ānāpānassatiyā evaṃ bahulīkatāya ime satta phalā sattānisaṃsā pāṭikaṅkhā”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):