經號:   
   (SN.54.4 更新)
相應部54相應4經/大果經第一(入出息相應/大篇/修多羅)(莊春江譯)[SA.804]
  「比丘們!入出息念修習、已多作,有大果、大效益
  比丘們!而怎樣入出息念已修習、怎樣已多作,有大果、大效益呢?
  比丘們!這裡,到林野的,或到樹下的,或到空屋的比丘坐下,盤腿、定置端直的身體、建立面前的念後他只具念地吸氣、只具念地呼氣:
  ……(中略)
  學習:『隨看斷念地,我將吸氣。』學習:『隨看斷念地,我將呼氣。』
  比丘們!這樣,入出息念已修習、這樣已多作,有大果、大效益。
  比丘們!在這樣,入出息念已修習、這樣已多作時,二果其中之一果能被預期:當生完全智,或在存在有餘依時,為阿那含位。」
SN.54.4/(4) Paṭhamaphalasuttaṃ
   980. “Ānāpānassati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca, bhikkhave, ānāpānassati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, satova passasati …pe… ‘paṭinissaggānupassī assasissāmī’ti sikkhati, ‘paṭinissaggānupassī passasissāmī’ti sikkhati. Evaṃ bhāvitā kho, bhikkhave, ānāpānassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. Evaṃ bhāvitāya kho, bhikkhave, ānāpānassatiyā evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti. Catutthaṃ.
漢巴經文比對(莊春江作):