經號:   
   (SN.54.3 更新)
相應部54相應3經/概要經(入出息相應/大篇/修多羅)(莊春江譯)
  「比丘們!入出息念修習、已多作,有大果、大效益
  比丘們!而怎樣入出息念已修習、怎樣已多作,有大果、大效益呢?
  比丘們!這裡,到林野的,或到樹下的,或到空屋的比丘坐下,盤腿、定置端直的身體、建立面前的念後他只具念地吸氣、只具念地呼氣:
  ……(中略)
  學習:『隨看斷念地,我將吸氣。』學習:『隨看斷念地,我將呼氣。』
  比丘們!這樣,入出息念已修習、這樣已多作,有大果、大效益。」
SN.54.3/(3) Suddhikasuttaṃ
   979. “Ānāpānassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca, bhikkhave, ānāpānassati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, satova passasati …pe… ‘paṭinissaggānupassī assasissāmī’ti sikkhati, ‘paṭinissaggānupassī passasissāmī’ti sikkhati. Evaṃ bhāvitā kho, bhikkhave, ānāpānassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):