54.(10)入出息相應
1.一法品
相應部54相應1經/一法經(入出息相應/大篇/修多羅)(莊春江譯)[SA.803]
起源於舍衛城。
在那裡……(中略)說這個:
「
比丘們!一法已
修習、已
多作,有大果、
大效益,哪一法呢?
入出息念。
比丘們!而入出息念怎樣已修習、怎樣已多作,有大果、大效益呢?比丘們!這裡,到
林野的,或到樹下的,或到空屋的比丘坐下,
盤腿、定置端直的身體、
建立面前的念後,
他只具念地吸氣、只具念地呼氣:
當吸氣長時,知道:『我吸氣長。』或當呼氣長時,知道:『我呼氣長。』
當吸氣短時,知道:『我吸氣短。』或當呼氣短時,知道:『我呼氣短。』
學習:『
經驗著一切身,我將吸氣。』學習:『經驗著一切身,我將呼氣。』
學習:『
使身行寧靜著,我將吸氣。』學習:『使身行寧靜著,我將呼氣。』
學習:『
經驗著喜,我將吸氣。』學習:『經驗著喜,我將呼氣。』
學習:『經驗著樂,我將吸氣。』學習:『經驗著樂,我將呼氣。』
學習:『經驗著
心行,我將吸氣。』學習:『經驗著心行,我將呼氣。』
學習:『使心行寧靜著,我將吸氣。』學習:『使心行寧靜著,我將呼氣。』
學習:『
經驗著心,我將吸氣。』學習:『經驗著心,我將呼氣。』
學習:『
使心喜悅著,我將吸氣。』學習:『使心喜悅著,我將呼氣。』
學習:『
集中著心,我將吸氣。』學習:『集中著心,我將呼氣。』
學習:『
使心解脫著,我將吸氣。』學習:『使心解脫著,我將呼氣。』
學習:『隨看著無常,我將吸氣。』學習:『隨看著無常,我將呼氣。』
學習:『隨看著
離貪,我將吸氣。』學習:『隨看著離貪,我將呼氣。』
學習:『
隨看著滅,我將吸氣。』學習:『隨看著滅,我將呼氣。』
學習:『
隨看著斷念,我將吸氣。』學習:『隨看著斷念,我將呼氣。』
比丘們!入出息念這樣已修習、這樣已多作,有大果、大效益。」
54.(10) Ānāpānasaṃyuttaṃ
1. Ekadhammavaggo
SN.54.1/(1) Ekadhammasuttaṃ
977. Sāvatthinidānaṃ Tatra kho …pe… etadavoca– “ekadhammo, bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaṃso. Katamo ekadhammo? Ānāpānassati. Kathaṃ bhāvitā ca, bhikkhave, ānāpānassati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, satova passasati. Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti; rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti; ‘sabbakāyappaṭisaṃvedī assasissāmī’ti sikkhati, ‘sabbakāyappaṭisaṃvedī passasissāmī’ti sikkhati; ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati; ‘pītippaṭisaṃvedī assasissāmī’ti sikkhati, ‘pītippaṭisaṃvedī passasissāmī’ti sikkhati; ‘sukhappaṭisaṃvedī assasissāmī’ti sikkhati, ‘sukhappaṭisaṃvedī passasissāmī’ti sikkhati; ‘cittasaṅkhārappaṭisaṃvedī assasissāmī’ti sikkhati, ‘cittasaṅkhārappaṭisaṃvedī passasissāmī’ti sikkhati; ‘passambhayaṃ cittasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ cittasaṅkhāraṃ passasissāmī’ti sikkhati; ‘cittappaṭisaṃvedī assasissāmī’ti sikkhati, ‘cittappaṭisaṃvedī passasissāmī’ti sikkhati; ‘abhippamodayaṃ cittaṃ assasissāmī’ti sikkhati, ‘abhippamodayaṃ cittaṃ passasissāmī’ti sikkhati; ‘samādahaṃ cittaṃ assasissāmī’ti sikkhati ‘samādahaṃ cittaṃ passasissāmī’ti sikkhati; ‘vimocayaṃ cittaṃ assasissāmī’ti sikkhati, ‘vimocayaṃ cittaṃ passasissāmī’ti sikkhati; ‘aniccānupassī assasissāmī’ti sikkhati, ‘aniccānupassī passasissāmī’ti sikkhati; ‘virāgānupassī assasissāmī’ti sikkhati, ‘virāgānupassī passasissāmī’ti sikkhati; ‘nirodhānupassī assasissāmī’ti sikkhati, ‘nirodhānupassī passasissāmī’ti sikkhati; ‘paṭinissaggānupassī assasissāmī’ti sikkhati, ‘paṭinissaggānupassī passasissāmī’ti sikkhati. Evaṃ bhāvitā kho, bhikkhave, ānāpānassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā”ti. Paṭhamaṃ.