經號:   
   (SN.52.4 更新)
相應部52相應4經/荊棘(林)經第一(阿那律相應/大篇/弟子記說)(莊春江譯)[SA.542, SA.627]
  有一次尊者阿那律、尊者舍利弗、尊者大目揵連住在娑雞多城荊棘林。
  那時,尊者舍利弗、尊者大目揵連傍晚時,從獨坐出來,去見尊者阿那律。抵達後,與尊者阿那律一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的尊者舍利弗對尊者阿那律說這個:
  「阿那律學友!哪些法應該被有學比丘進入後而住呢?」
  「舍利弗學友!四念住應該被有學比丘進入後而住,哪四個呢?學友!這裡,比丘住於在身上隨看著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後,舍利弗學友!這些四念住應該被有學比丘進入後而住。」
SN.52.4/(4) Paṭhamakaṇḍakīsuttaṃ
   902. Ekaṃ samayaṃ āyasmā ca anuruddho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sākete viharanti kaṇḍakīvane Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyanhasamayaṃ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca– “sekhenāvuso anuruddha, bhikkhunā katame dhammā upasampajja vihātabbā”ti?
   “Sekhenāvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. Katame cattāro? Idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ– sekhenāvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbā”ti. Catutthaṃ.
漢巴經文比對(莊春江作):